Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
বনাননা
-
-
दोषाभूतमहः ।
इति किं ! संदत्तः । क्याचे ॥१५६॥ अवांतस्य ईर्भवति क्यचि मादायो वारेमे ॥१६५॥पात्परस्य दाना पस्वापुत्रीपति । मालीयति ।
वा तो भवत्यारंभे के त्ये परे । प्रत्तः । प्रदत्तः । मडगर्देशनायोदन्यषनाय॥१५७॥एष्व-प्रादिति किं ! परीक्षः । थेषु अशनादयः क्यजंता निपात्यते । अशनायति।
निविस्वन्धवाद ॥१६॥ एभ्यो दामः-आरंउदन्यति । धनायतिमिशनीयति । उदकीयति । भे के तो वा स्यात् । नीतं । निदतं । वीतं । धनायति अन्यत्र ।
विदत्तं । सूतः । सुदत्तः अनूतं । अनुदंतं । 'दोसोमास्यां किवीत ॥१५८॥ एषां सका- अवत्तं । अवदत्तं । रादौ किति परे इत्वं स्यात् । निहितः । निर्दित- भ्यपः ॥१६७॥ भकारादौ परे अपस्तो भवति। बान् । दिया । दितिः । अबसितः । अवसित- अद्भिः। अद्भचः । भीति किं ! अप्सु । बान् । सित्वा । सितिः। मितः।मितवान् । मित्वा। स्यगे सः॥१६८॥ सकारादौ अगे गोरचः मितिः । स्थितः स्थितवान् । स्थित्वा । स्थितिः। परस्य सकारस्य तादेशो भवति । वत्स्यति। अवकितीति कि! दीयते । दाता।
त्स्यत् । विवत्सति । सीति विसिष्यते । अग योव्रते ॥ १५९ ॥ श्यतेः किति व्रतविषये । इति किं ? आस्से । क्स्से । इद् भवति । संशितं व्रतं । संशितो व्रती । व्रत तासस्त्योः खं ॥१६९॥तासोऽस्तश्च सकाइति किं ! निशातः।
रस्य सकारादौ परतःखं स्यात् ।कर्तासिक से। *श्च वा ॥ १६०॥ छयतेः श्यतेश्च इर्वा | असि । व्यतिथे । स्यात् किति परे । अपच्छितः । अपच्छितवान्। रि॥१७०॥ तयोः सकारस्य खं भवतिरेअपच्छातः। अपच्छातवान् । निशितः। निशित- फादौ । कर्तारौ । कर्तारः। रेफादौ अस्तेः सकारो वान् । निशातः । निशातवान् ।
नास्ति भूभावस्य विद्यमानत्त्वात् । घालो हिः ॥१६१॥ धानः हिर्भवति किति एतिहः ॥१७१॥ तयोः सकारस्य हो भवति परे । हितः । हितवान् । हित्वा । हितिः। एकारे परतः। कहि । व्यतिहे ।।
हाकःक्त्वि॥१६२॥हाकाहिर्भवति क्त्वात्ये *दीधीवेव्योरिये ॥१७२॥ दीधी वेवी इत्येतपरे । हित्वा राज्यं गतः । क्त्वीति विहीनः । योरिवर्णयकारयोः परतः खं स्यात् । दीधील दी हीनवान् ।
शिदेवनयो । आदीधिता । भादर्शित । मादीदोदोः ॥१६३॥ दा इत्येतस्य मुसंज्ञकस्य धयति । साधुदीधी । दीधितिः। यकारे-आदी दद्वति किति परे । दत्तः । दत्तवान् । दत्त्वा। ध्याते । आदीध्य गतः। मादीध्यां । वेवीङ वेतनादतिः । भोरिति किंवात वर्हिः। अवदातं मुखं । तुल्ये । आवविता । आवेवीत । आवेवयति ।
मरुद्गस्तोञ्चः ॥१६॥ मरुतः गेश्चाजतात् साधुवेवी । वेवितिः । आवेन्यते । आवेव्य गतः परस्य दो मोस्तकारादेशो भवति किति परे।मरुतः आवेव्याइवर्णयकारे इति किआदीध्यनाओवव्यन। एनं देयासुः मरुतः । प्रत्तः। प्रत्तवान् । परिदानेन योचि ॥१७३ ।। तयोर्यकारादेशो भवत्याच निवृतं परीत्रिमं । मरुद्रेरिति किदापिदतं । अचा/ परतः। आदीध्यै। आदीघ्यावहै । आदीध्यामहै ।

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305