Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
लघुत्तः
शम्दावचंद्रिका । म • ४ । पा • ।
१६७
*रा प्रभाचंद्रस्य॥ २१० ॥ रात्रः कृदंते नाशिष्यगोवत्साहले ॥ २५० ॥ सहस्य धौ मुम् भवति प्रभाचंद्रस्याचार्यस्य मतेन । | सो नास्ति आशिषि अगोवत्सहलेषु परतः । रात्रिचरः । रात्रिचरः । रात्रिमारः । राज्यारः स्वस्ति सह संपाप गुरवखिस्ति राज्ञे सहलोकाय । _ नमोऽन् ।। २५१ । नञः भन् भवति आशिषीति किं ! सछात्रः । अगोवत्सहल इति चौ परतः । अधर्मः । अहिंसा । मस्तेयं । खिस्त्यस्तु सगवे सहगव तुभ्यासवत्साय,सह
अचि ॥ २४२ ॥ नमः मजादा परे । वत्साय तुभ्यं । सहलाय महहलाय तुभ्यं । अन् भवति । अनुपमो निजः । अनंतः म- समानस्य धादिषु।।२५१॥समानस्प सादेशो नादिः । पुनः सूत्र नकारभवणार्थ । भवति धर्मादिषु परेषु । सधर्मा । सपक्षः ।
+क्षेप मिहि ॥ २४३ ॥ नमोऽन् भवति सजातीयः। सरूपः । सस्थानः । सवर्णः ।। क्षेपेऽर्थे मिकि । अपचसि त्वं जास्म । क्षेप इति सवयः । सनामा । सबंधुरित्यादि । किं ! नपचसि छात्र ।
___ सब्रमचारी ॥ २५२ ॥ समानस्य सो *एकादनाऽसौ ॥ २४४ ॥ एकशब्दाद् निपात्यो ब्रह्मचारिणि यौ। समानो अपचारी नमोऽग अन्नौ स्तः पौ परे । एकेन न विंशतिः
सब्रमचारी। एकादविंशतिः । एकान्नविंशतिः । एकाग- *घदृग्राहक्षे ॥२५३॥ समानस्य सो भवति त्रिंशत् । एकानत्रिंशत् ।
घत्वादिषु परतः । सहा । सदृशः । सरक्षः। नगो वाऽजीवे ॥२४५॥ नग इति निपात्यतेऽ
पाहणमुत्तरार्थ। जीवेऽर्थे वा।न गछंतीति नगाः|अगाः वृक्षाःपर्वताः।
। किमिदिमः कीश ॥ २५४ ॥ किमिदमोः वा । अजीव इति किं ! अगः पुत्रः शीतेन । कोश इत्यताबादशौ भवतः चत्वादिषु परतः। __ सहस्य सः खौ ॥ २४६ ॥ सहस्य स कियान । कादृग । कादृशः । कादक्षः । इयान आदेशो भवति घौ । साश्वत्थं । सपलाशं । खा- | इदृक् । ईदृशः । इदृक्षः । विति किं ? सहकृत्वा ।
* प्राः ।। २५५ ।। पूर्वपदस्याथात् त्यदादेवा*ग्रंथांताधिकादृश्ये ॥२४७॥ प्रथान्तेऽधि- कारादेशो भवति षत्वादिषु परतः । अन्याग । केऽदृश्ये च वर्तमानस्य सहस्य सो भवति चौ अन्यादृशः। भन्यादृक्षः । तावान् । तादृग । परतः । ज्योतिषमधीते । सद्रोणा खारी।साग्निः तादृशः । तादृशी । तादृक्षः। यावान् ।यादृग् । कपोतः । सपिशाचा वात्या।
| यादृशः । यादृशी । यादृक्षः । भवाहक । हेकाले ॥ २४८॥ हसे सहस्य सो भवति भवादृशः । त्वादृशः । मादृशः । युष्मादृशः। अकाले । सचकं घहि । सधुरं पाज । अकाल | अस्मादृशः। "इति किं ! सहपूर्वाहं । सहापराचं मुंक्ते। विष्वग्देवस्नेष्टेरयंचौ क्वौ ॥ २५६ ॥
वा नीचः ॥ २४९ ॥ नाचः सहस्य सो विष्वग्देवयोः वेश्च टेरदिरादशो भवत्यंचती व्यंभवति घौ वा । सपुत्रः । सहपुत्रः पिता । ते परतः। विष्वधा । देवद्या । सर्वद्या । सछात्रः । सहछात्रः आगतः। नीच इति किं ? तव्यङ । कद्रयङ् । युष्मद्रयङ । भष्मद्रया।
भवद्रयङ् । देवदीची । सर्वदीची । विष्वगदेव.
२१

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305