Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
लघुतिः शब्दार्णवचंद्रिका । अ. ५ | पा.
१८५ याः ॥ ११७ ॥ नित्यानिटतास्भ्यः अकार- | रविता । क्षविता । क्ष्णविता । स्नबिता । नविता। बद्भयोऽजतेभ्यः सृजदृशिभ्यां च थे वेइ भवति । यविता । भविता । लविता । बरिता । वरीता। स्क्रादीन्विहाय । पक्ता । पपक्थ । पेचिथ । प्रावरिता । प्रावरीता । तरिता । तरीता|परिता । शक्ता । शशक्य । शेकिथायाता। ययाथ । ययिथ । परीता। आवधिषीष्टाएकाच इति किं : प्रोर्णविता। नेता । निनेथ । निनायिथ । स्रष्टा । सस्रष्ट । | विभेदिता । चिच्छेदिता । जागरिता। ससर्जिथ । द्रष्टा । ददृष्ट । ददर्शिथ । अत्वदच . *क्तिचत्रोणादेः ॥१२४॥ एषां नेड् भवति । सृजश इति किं ? भेत्ता । विभेदिय । नित्यम- | शंतिः । तंति । पोत्रं । शस्त्रं । जंतुः । वत्सः। हणं किं ! अक्ता । अंजिता । आनंजिथ । अनिट् | अक्षरं । हस्तः । वर्तिका । पत्तनं । कुक्षिः। ग्रहणं किं ! लविता । लुलविथ । तास्ग्रहणं किं ! | इक्षुः । शर्करा । शंखः । जघसिथ । थ इति किं पेचिव । पेचिम । अस्क्रद्- *कित्यूर्णश्रयुकः ॥ १२५ ॥ एभ्याकिति व्यारिति किं संस्कर्ता । संस्करिथ । अत्ता। आ- नेह भवति । प्रोणुतः । प्रोगुंतवान् । श्रितः । दिथ । व्याता । विव्यायथ । अर्ता । आरिथ । श्रितवान् । श्रित्वा । श्रितिः । युतः । युतवान् ।
ऋतः ॥ ११८ ॥ ऋकारांतान्नित्यानिट युत्वा । युतिः । रुतः । रुतवान् । रुत्वा । रुतिः। तासस्थे नेड् भवति । कर्ता । चकर्थ । हर्ता । प्रावृतः । प्रावृतवान् । कितीति किं ! श्रयिता । जहर्थ । स्मर्ता । सस्मर्थ ।
ऊण्वोदेरिति किं ? श्वयित्वा । एकाच इति किं ! *गमस्नोर्दे ॥ ११९ ।। गमस्नुभ्यां वलादे- | जागरितः । जागरितवान् । रगम्य दे सति नेड़ भवति।संगस्यते । संजिगंसते। सनि ग्रहगुहश्च ।। १२६ ॥ ग्रहगुहाभ्यां अधिजिगांसते।प्रस्नोप्यते।प्रस्नोप्यमाणः।प्रास्नोष्ट। उगतेभ्यश्चैकाञ्च सनि नेड् भवति । जिघृक्षति ।
क्रमेः ॥ १२० ॥ क्रमेः परस्य नेड् भवति | जुघुक्षति । रुरूपति । लुलूपति । दे। प्रक्रस्यते । प्राक्रस्त । प्रचिकंसते। द इति भृसूवृस्तुद्रुमुश्रोलिटि॥१२७॥एभ्यो लिटि किं ! क्रमिता।
नेट् भवति । वभृवावभृम । ससृव । ससृम । *तुः ॥ १२१॥ दे विषये क्रमः परस्य तुर्नेड् ववृवहे । ववृमहे । ववृव । ववृम । तुष्टुव । भवति । प्रक्रंता । उपक्रता।
तुष्टुमातुष्टोथ।दुद्रुवादुद्रुमादुद्रोथासुसुव । सुसुम । वशि॥ १२२ ॥धोवंशादौ परे नेड् भवति | सुस्रोथ । शुश्रुव । शुश्रम । शुश्रोथ । सिद्धे सईश्वरादीपः । भस्म । दंडः । मुद्गः । गर्गः।। त्यारंभो नियमार्थः । प्रादय एव लिट्यनिटो वशीति किं ? ईशिता।
नान्ये/ददिव । ददिम । बिभिदिव । बिभिदिम । * लौदिदचोपच्छ्विश्रिशीडीरुषट्कोवृदतः । कृमोऽस्कुः॥ १२८ ॥ कृत्रः असुटो लिटि ॥ १२३ ॥ लकारौकारेभ्योऽजतेभ्यश्च एका- | नेड् भवति । चकृव । चकृम । अस्कुरिति किं ! ज्भ्यो विहितस्य वलादेर्नेड् भवति पतादीन्विहाया | संचस्करिव । संचस्करिम । गंता । शक्ता । नंता । वेत्ता । चेता । याता। *डीयवीदिवेटोऽपतस्ते ॥ १२९ ॥ डीयदाता । नेता । स्तोत्ताकर्ता । पतादिवर्जनं किं ! श्विभ्यां ईदिभ्यो विभाषेड्भ्यश्च पतिं त्यक्त्वा तसंज्ञे पतिता । श्वयिता । श्रयिता । शयिता।डायता। परे नेड् भवति । डीनः । डीनवान् । शूनः ।
२४

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305