Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
धन्दापचंद्रिका । म. ५.पा. २ ।
-
womacoom
nawar
भावीयाथा । आदीध्यातां । आदीध्यकः। वेव्यै। चके । ववृते । वेव्यावहै। वेव्यामहे । वेव्याथा । बेन्यातां । यो जर ॥१८॥ आवस्य जस् भवति। वेन्यकः।
'बमार । दधौ । स्सान मीमापुरमलमशात्पदोऽच इस्१७४ खरबर १८५॥सरमस्य चर् भवतिपकएषामच इस भवति सनि सकारादौ परतः । मतुः । पफणुः। विवासति । । । मित्सति शतं । प्रमित्सति शत्रु मित्सते । पमित्सते। +ष्टिवष्टो बा १८३॥ विश्वस्य खरटो या निमित्सते । अपमित्सते । दित्सति । दित्सते। | भवति । टिष्टेव । तिष्ठेव । धित्सति । आरिप्सते । आलिप्सते । शिक्षति । कुहोश्चुः ।। १८७॥ चस्य कवर्गहकारयोः पित्सति । पित्सते । सकारादाविति कि पिपति- चुत्वं भवतिाचक्रतुः। जगाम । बुडवे । बहास । पति । सनीति कि दास्यति । ___ श्यख्यकवतेः ॥१८८॥ बचिस्याऽकवतेः
राघो वधे॥१७५॥ राघेर्वधार्थेऽचः इस भवति । कुहोश्चुर्भवति । चोकूयते । चाखायते । जंगम्यते। सनि परे । प्रतिरित्सति चौर । वध इति किं ! | जेहीयते । अकवतेरिति किं ! कोकूयते। . आरिरात्सति जिन ।
*स्वपेरुणौ ॥१८९॥ स्वपेश्वस्य उर्भवति जो आपलप्यधामीत ॥१७६॥ एषामच:-ईत्वं | परे । सुष्वापयिषति । सुप्वापयिषतः । । स्यात् सनि परे । ईप्सति । ज्ञीप्सति । ईर्सति। *धुतेरिः ॥१९०॥ श्रुतेश्वस्य इभवति । दि
दंभ इच्च ॥१७७॥ दंभेरच इत्वमीत्वं च | धुते । देद्युत्यते । स्थात् सनि परे । धिप्सति । धीप्सति । व्यथो लिटि ॥१९१।। व्यथेश्वस्य लिटि परे
*चौन्मुचो धेः ॥१७८॥ घिसंज्ञकस्स मुचेरचः | इर्भवति । विव्यथे । विव्यथाते । विव्यथिरे । ओत्वं वा स्यात् सकारादौ सनि परतः । मोक्षते, कितीणो दीः ॥१९२॥ इणवस्य दीर्भवति मुमुक्षते वत्सः स्वयमेव । घेरिति किं ? मुमुक्षति | किति लिटि परतः । ईयतः। ईयुः। किनीति कित कर्माणि मुनिः।
इयाय । इययिथ । •चस्योए ॥१७९॥चस्योब् भवति सनि परे । आयतः ॥१९३॥ चस्यादेरतः दीर्भवति मित्सतीत्यादि।
लिटि परतः । आटिथ । आटतुः । आटुः । हलोनादेः ॥ १८० ॥ अनादेहलश्वस्यो- आदिरिति किं ! दददे । दददाते । दददिरे। ए मवति । जग्ली । पपाठ। आट । आटतुः। अनुक ।।१९४॥ चस्य कृतदीत्वस्य नुगागमो तुत्रौकिषति ।
| भवति । आनंग । मानगतुः । आनगुः। आनंज। शरः खयि ॥१८॥ शरवस्योप भवति खयि अनोः ॥१९५॥ अनोतेधस्य कृतदीत्त्वस्य परतः । चुश्च्योतिषति । पिस्पंदिषते । खयी- नुक स्यात् । व्यानशे । व्यानशाते। व्यानशिरे । ति किं ! सस्नौ । .
नियमार्थमिदं-अभोतेरेवाकारोबो नुक् नान्यस्य । प्रा॥१८२॥ चस्य प्रादेशो भवति । पपौ। आवतुः । आदुः । निन्ये । डुदौषिते।
पोत् ।।१९६॥मक्तेश्वस्य किव्यत् भवति। उरः ॥१८३॥ चस्य ऋणस्य अत्वं स्वात्। बभूव । बम्बतुः । बमः ।..

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305