Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 280
________________ धुः ६४ ठौकरू ६५ त्रौकृङ ६६ ष्वस्कै ६७ वष्कै ६८ मस्कै ६९ तिकै टिकै ७० ७१ टीकूड ७२ रघिङ ७३ लघिड ७४ अघि ७५ घङ् ७६ माघ ७७ राघृद्द ७८ लाघृड् ७९ द्राघृङ् श्लाघृक् ८० ८१ बच ८२ लोचङ् ८३ चै ८८ म ८९ मचिङ् ९० पचिङ ९१ टु ९२ तिजौङ ९३ ईजै ९४ ऋजै }सामर्थे अर्थः } गत्याक्षेपे ९८ ९९ भ्राजै १०० व १०१ अट्टै गतौ ८४ व ८५ श्वचिङ् } गतौ ८६ क ८७ कचिङ् ९५ ऋजिङ । ९६ भृजङ ९७ एजड कैतवे च आयासे च कत्थने सेवायां दर्शने व्यक्तायां वाचि बंधने दीप्तौ च कल्कने धारणोच्छ्रायपूजासु च व्यक्तीकरण प्रसादे क्षमानिशानयोः गति कुत्सनयोः गतिस्थानो जनेषु भर्जने दीप्तौ जैनेंद्रधातुपाठे हिंसातिकमयोः सं. धुः १०२ घट्टै १०३ स्फुटै १०४ चट्टै १०५ गो टै १०६ लोटे १०७ हुडिङ १०८ पिडि १०९ शडिक ११० हिडिङ १११ कुडिङ् ११२ वडि ११३ मडिङ ११४ वटै ११५ भडिड् ११६ मडिड् ११७ तुडिड् ११८ भुडिड् ११९ चडिङ् १२० तडिड् १२१ कडिङ् १२२ खडिङ् १२३ हेड्रङ् २२४ वाढङ् १२५ द्राड्ड्} १२६ धाडृड् १२७ श्लाड्डू १२८ पडिङ् १२९ अठिङ् । १३० वठिङ् १३१ मटिङ् १३२ कठिङ् १३३ मुठिङ् १३४ एठ १३५ हे १३६ गुपौड् अर्थ: चलने विकसने चेष्टायां संघात रुजायां च गत्यनादरयोः दाहे वेष्टने परिभाषायां शुद्धौ तोडने भृतौ कोपे ताडने मदे मंथे अनादरे आप्लाव्ये विशरणे श्लाघायां गतौ एकचर्यायां शोके पलायने ( पालने ) } विबाधायां गुप्तौ १३७ तिष्टङ् }स्तुतौ १३८ ष्टेपृङ् १३९ तेपृड् १४० ग्लेपृङ् कंपे च दैन्य

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305