Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 260
________________ बनातनजनक्साका...... शेषकरने, अनि बोध्यांना मास्नेव वा भवति। कर्तव्ये पविधिरसिद्धो न भवति । सुत्या ३ पर। देवा मारण्या के दीयते, युमभ्यं दीयते। | अम्मा ३. छ । को दीयते । भन्मभ्यं दीयते । देवाः धरम्पाः | + प्यो नुस्वारे ॥४०॥ पविधिरनुस्वारे के संत, तब भवंतु । मे भवतु, मम भवंतु । कर्तव्ये आसिद्धो न भवति । नष्पाहि । । पूर्वानसिकं ॥ ३५ ॥ पूर्वति चे पतुर्दित्वे ॥११॥ त्वं तुकाबुत्वं च मसिमिति व एतत् द्वितममाधिकृतं ज्ञातव्यं द्वित्वे सिद्धं न भवति । विषुषुपतुः उचिच्छिषति । आशाबपरिसमाः। पूर्वस्मिन् शाले साढद्वि- +आदिहित्॥ ४२ ॥ ढस्वादयो द्वित्वे कर्तव्ये पादचतुरघ्याये कर्तव्ये पर शासं साईपादम-सिद्धा न भवति । द्रोदा। द्रोदा।बोधा द्रोग्या। सिद्ध भवति । इत उत्तरं च पूर्वस्मिन् | गलो गलः । गरो गरः । योगे कर्तव्ये परः परो योगोऽसिद्धो भवति ।। * नो मृदंते खं ॥४३॥ मृदोऽते गर्तमानस्य नत आहुः । वा इौ । यववस्यासिद्धत्त्वात् कारस्य ख भवति । राजा । राजम्यां । रानत्वं । दी-एपो न स्तः । अमुष्मै । अमुष्मात् । उत्त्वस्या- राजता । राजतरः । राजतमः । मदत इति किं ! सिद्धतात् स्मायादयो भवंति । पचन् । नखे | देवान्वंदेरन् । नडाभ्यां । बनाभ्यां । पदस्येति तसमसिद। किं! राजानौ । राजनः। शुष्किका यत्सुशर्माणः क्षामिमानौजढसुगीः ।। नको ॥४४॥ पदांतस्य नकारस्य खं न पकमात्रीषु गोलिण्मान् कुर्वति पिपठीः सुमुत्। स्यात् को परे । हे राजन् । हे तक्षन् । नसं सुन्विषिकदहुकि ॥३६॥ सुपः सुपि नपि वा ॥ ४५ ॥ नपुंसके नखं न स्याद्वा च विधि कति तुकं च प्रति नखमासिद्धं भवति । कौ परतः । हेचर्मन् । हे चर्म । राबभिः । राजभ्यां । राजभ्यः । ऐस्दीः ममोड्झयो मतोर्वोऽयवादिभ्यः ॥ ४६ ॥ एश्च न भवति । वृत्रहभ्यां ।वृत्रहभिः। नखाऽसि- मकारांतादवर्णातान्मकारोडोऽवर्णोकः मयंताचोबत्वानुमन भवति । मन्विधिकृत्तुकीति कि राजी-तरस्य मतोवलं स्यात् यवादीन्विहाय । किम्बान्। यति । वृत्रहच्छत्रं । नियमोऽयं-एतयोरेव नखम- | इदम्बान् । शीलवान् । गुणवान् । विझवान् । सिदं नान्यत्र । हस्त्यश्वं । राजावला। लक्ष्मीबान् । यशस्वान् । भास्वान् । उदश्चित्वान् । न मु याविधौ ॥ ३७॥ टाखाने यानिमित्ते ममोझय इति किं धीमानाअयमविभ्य इति कि? व-विधौ कर्तव्ये मुभावोप्रसिद्धो न स्यात् । अमुना यवमान् । उर्मिमान । भूमिमान् । चारुमतीत्यादि। मुत्त्वस्य सिद्धलात् सुलक्षणो नाभावः सुप्यदीत्वं खौ ॥४७॥ खुविषये मतोों भवति । च सिद्ध। | कपीवती । ऋभीवनी । अहीवती। + तादेशस्त्यो ॥ ३८ ॥ त्यविधौ षत्वविधौ चर्मण्वत्यऽठीवचक्रीवत्कवीबछुमन्यत्॥४८॥ च कर्तव्ये तसंज्ञकादेशोऽसिदो न भवति ।क्षीवेण एते निपात्यते सौ। चर्मण्वती नदी। नकारस्थ खातरति-क्षीविकः । पुरुषः । वृक्षवान् । त्यष इति । पवादो णत्वं निपात्यते । मष्ठीवान जंघोरुसंधिः। किं ! लमः । वानवान् । ... | आस्थिशब्दस्य अष्ठीमाको निपात्यः । चक्रीवान *पो ईस्तुकोः ॥ ३९ ॥ रेल्वे के तकिच राजगईमाई चक्रस्य चकीमाको निपास्यते।

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305