Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
लधुवृत्तिः
शब्दावचंद्रिका । अ. ५। पा..।
१८७
हनश्चेद् भवति स्ये परे । करिष्यति । अकरिष्यत् कुर्य्याः कुर्युः। गे इति किंक्रियासुः । कृषीप्ट। करिष्यमाणः।हरिष्यति । स्वरिष्यति। हनिष्यति। अतो येय ॥१५४॥ अदंतात्परस्य या इत्यस्य
*सावजेः ॥१४५।। अंजेसौ परे इड् भवति । इयः भवति । पचेतानदेत् । वीव्येत् । तकारः भांजीत । आंजिष्टा । आंजिषुः।
किं ? यायात् । स्तुधृसोर्मे ॥१४६॥एभ्यों मसाविड् मवति। *आतोऽपः॥१५५||अतःपरस्य पिद्धर्जितस्यात अस्तावीत् कुंथुनाथं । अधावीत् । असावीत् । इय भवति । पचेते । पचेथे । पचेता । पचेयां । म इति किं ? अस्तोष्ट ।
| अप इति किं ! पचावहै । पचामहै। . यम्रनमाता सच॥१४७॥ एषां मसाविट् । आने मुक ॥१५६॥ गोरकारांतस्य नुगागमो सक्चागमः । अयंसीत् । अयंसिष्टां । अयसिषुः । भवति आने परतः।यजमानःपचमानः बद्धमानः। व्यरंसीत् । व्यरंसिष्टां । व्यरंसिषुः । अनसीत् । ईदासः ॥१५७॥ आसः परस्यानस्य अनसिष्टां । अयासीत् । आयासिष्टां । अपासीत् । इद्भवति । आसीनोऽधीते । आसीनो भुक्ते।। अदासीत् ।
*सुप्याष्ट्नः ॥१५८॥ अष्ट्नस्तदंतस्य च स्मिङपारंऽज्वशःसनि ।।१४८।। एतेभ्यः गोराकारादेशो भवति सुपि परे । अष्टाभिः । सनीड़ भवति । सिम्मयिषते । पिपविषते । अरि- अष्टाभ्यः । अप्टासु । प्रियाप्टाः । प्रियाष्टा । रिषति । आजिजिषति । अशिशिषते । प्रियाप्टौ । प्रियाप्टानौ । प्रियाप्टौ । प्रि
*किय॑श्च ॥ १४९ ॥ किरादिभ्यः सनीइ याप्टानः । प्रियाप्टाम् । प्रियाप्टानं । प्रियाप्टौ। भवति । उच्चिकरिषति । निजिगरिषति । दिद- प्रियाप्टानौ । प्रियाप्टौ । प्रियाप्दनः । प्रियाष्टा। रिषते । दिधरिषते । पिपच्छिषति | चशब्दात् प्रियाप्टना । प्रियाप्टाभ्यां । प्रियाप्टाभिः । जुगूहिषन्मत्तगजोऽभ्यधावत् ।
प्रियाप्टे । प्रियाप्ठ्ने । प्रियाप्टः। प्रियाप्ट्नः । रुद्भयो गे॥१५०॥ रुदादिभ्यः गे इइ भवति। प्रियाप्टनोः । प्रियाप्टोः। सुपीति किं ! भष्टकर्मरोदिति । रुदितः । स्वपिति । स्वपितः ।। घाती जिनः। प्राणिति । प्राणितः। श्वसिति। श्वसितः। जाक्षिति। रायः स्मि ॥१५९॥ रै इत्यस्यास्वं भवति जक्षितः। ग इति किं:स्वप्ता । स्वप्तुं । स्वप्तव्यं । सकारभकारादी सुपि परतः । राः । राभ्याराम। बलादेरिति किं ? रुदंति । स्वपंति । पियरि । प्रियराभ्यां । प्रियरासु ।
ईडःमध्ये।।१५१॥ ईड सकारादौ ध्वे च परे *युष्मदस्मदोः ॥१६०।। एतयोरात्वं भवति इद् भवति । ईडिपे । ईडिध्वे । इडिष्व । ईडिध्वं । सकारभकारादौ सुपि परतः । युस्माभिः ।
ईशः ॥१५२ ॥ ईशः सकारे ध्वे च परे । अप्माभिः । युष्मासु । अस्मासु । इद् भवति । ईशिषे । ईशिध्ये। जनेश्चेति केचित् । आविपि ॥१६१॥ युष्मदस्मदोरास्वं भवति व्यतिजज्ञिषे|व्यतिजज्ञिध्वे ।
| औकारे इपि च परतः । युवां । आवो । त्वां । लिडोऽनंत्यसखं ॥१५३॥ लिङः अनंत्यस्य मामित्यादि । सकारस्य खं स्यात् गोकुर्यात चिनुयात् ।चिनुयात यः॥१६२॥ तयोर्यो भवति सुपि परतः । चिनुयुः । कुर्वीत । चिन्वीत । अनत्य इति किं त्वया । मया। त्वयि । मयि । युवयोः। भावयोः

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305