Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
लधुवृत्तिः ]
शब्दार्णवचंद्रिका । अ० ४ । पा० ।।
१२९
verma
-
काले हित्यो भवति । कास्मन्ननद्यतने काले *प्रकारे था ॥ १३१ ॥ सामान्यापेक्षाकर्हि । यस्मिन्ननद्यतने काले यहि । तर्हि । विशेषांनर्देशः प्रकारः । किमादिभ्यः प्रकारेऽर्थे
अनद्यतन इति किं ? कस्मिन् काले कदा। था भवति । सर्वेण प्रकारेण-सर्वथा । यथा । तथा । ___ *इदमः ॥ १२१ ।। इदमः हिर्भवति । अ- * कथमित्थं ॥ १३२ ॥ किमिदमेतद्भ्यः स्मिन् काले एतर्हि ।
थम् निपात्यते । केन प्रकारेण-कथं । अनेन *अधुना ॥१२२॥ इदमोऽधुना त्यो भवति। एतेन वा प्रकारेण-इत्थं । अस्मिन् काले अधुना ।
* ते सुपः ॥१३३॥ ते प्रागुक्ताः तसादय: * दानीं ।। १२३ ॥ तस्माद्दानीं भवति । सुपसंज्ञकाः भवंति । तथा चैवोदाहृतं । अस्मिन् काले इदानीं ।
*दिग्भ्यो बायेभ्योऽस्तात दिगदेशकाले *तदः ॥ १२४ ॥ तदः दानीं भवति । ॥ १३४ ॥ दिक्शब्देभ्यो वाकेवंतेभ्यो दिशि तस्मिन् काले तदानीं।
देशे काले च वर्तमानेभ्योऽस्तात् भवति । पूर्वा ___ * यत्कितत्सर्वेकान्यादा ॥१२५॥ यदादे- | दिग् रमणीया, पूर्वी देशः कालो वा रमणीयः । दात्यो भवति । यस्मिन् काले-यदा । कदा। पुरस्ताद रमणीयं । पूर्वस्याः दिशः पूर्वस्माद्देतदा । सर्वदा । एकदा । अन्यदा। शात् कालाद्वा आगतः । पुरस्तादागतः । ___ *सदासद्यः ॥१२६॥ सदा सद्यस इत्येतो पूर्वस्यां दिशि पूर्वस्मिन् देशे काले वा वसति शब्दौ निपात्यौ । सर्वशब्दाद्दानिपात्यः । सभा- पुरस्ताद् वसति । एवमधस्ताद् रमणीयमिवश्च । सर्वस्मिन् काले सदा । समानात् वस्त्यः । त्यादि । वाकेभ्य इति किं ? पूर्व देश गतः । सभावश्च । समाने काले अहनि वा--सद्यः । दिग्देशकाल इति किं ? पूर्वस्मिन् गिरौ वसति।
* पूर्वान्यान्यतरेतरापराधरोत्तरेभ्योऽधुस् *परावरात स्तात् ।।१३५|| आभ्यां वाके॥ १२७ ॥ एभ्यः अहनि वर्तमानेभ्यः एद्युस बंताभ्यां दिग्देशकालेषु वर्तनानाभ्यां स्ताद भवति आस्मिन्नहनि । पूर्वद्युः । अन्येयुः । भवति । परा दिग् रमणीया । परो देशः कालो अन्यतरेयुः । इतरेयुः । अपरेछुः । अघरेयुः। वा रमणीयः-परस्ताद रमणीयं । परस्तादागतः। उत्तरद्युः ।
परम्ताद् वसति । अवरस्ताद् रमणीयं । अवर* घुश्चोभयात् ॥ १२८ ॥ उभयाद घुस | स्तादागतः । अवरस्ताद् वसति । भवति ऐद्युश्च । उभयस्मिन्नहनि-उभयद्युः,उभयेयुः *दक्षिणोत्तराच्चातम् ।। १३६ ॥ आभ्यां ___ * परेद्यवि ॥१२९॥ परशब्दात् एघवि ताभ्यां च वाकेबंताभ्यां दिग्देशकालेषु वर्तमात्यो निपात्यः । परस्मिन्नहनि परेद्यवि । नाभ्यां भतम भवति । दक्षिणतो रमणीयं । ___ * परुत्परार्येषमोऽब्दे ॥१३०॥ एते नि- दक्षिणत आगतः । दक्षिणतो वसति । उत्तरतो पात्यतेऽब्दे वर्षे गम्यमाने । पूर्वशब्दादुत्त्यः रमणीयं । उत्तरत आगतः । उत्तरतो वसति । परादेशश्चापूर्वस्मिन् संवत्सरे परुत् । पूर्वतर शब्दाद् । परतो रमणीयं । अवरतो रमणीयमित्यादि । आरित्यः परभावश्च । पूर्वतरे संवत्सरे परारि * अघराच्यात् ।।१३७॥ अस्मात् ताभ्यां इदमः समसण इशादेशश्च । अस्मिन् संवत्सरे-एषमः। च आद् भवति दिगादौ । अधरान रमणीयं ।
१७

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305