Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 207
________________ RAMMAR Anam लघुवृत्तिः ] शब्दार्णवचंद्रिका म. पा..।। * घोस्तत्रैव ॥ ७७ ॥धोर्यकारत्यानिमित्तस्यै- रयोः परतः । स्वैरी। स्वैरिणी । स्वरः।। वैचो वकारांतादेशो भवति । हव्यं । लव्यं ।। मादहोटोत्येपेये । ८७ मादेप भवस्यू. भवश्यलान्यं । अवश्यपान्यं । धोरिति किं ! हादिषु परतः। प्रौहा। मौटः । प्रोटिः । मृनियमो मा भूत् । बात्रव्यो गव्यः । नाच्यं । औषः । मैष्यः । महादिषु इति किं ! प्रोतः । तत्रैवेति किं ! उपोयते । __-प्रदशार्णकवलवसनवत्सतराहणे ॥८॥ क्षिज्योःशक्तौ।।७८॥शक्त्यर्थे क्षिज्योरेचोऽय | ऋणे परतः ऐप भवति प्रादिभ्यः । प्रगतं ऋणं भवति । क्षेतुं शक्यः क्षय्यः । जय्यः शत्रुः । प्राणे । दशाणं । ऋणाणं । कंक्लाणे । वसनाणे। शक्ताविति किं ! क्षेयं । जेयं ।। वत्सतराणे। क्रय्यःस्वार्थ ॥ ७९ ॥ कोणातरचः स्वाऽ- } +ऋते भासे ॥ ८९ ॥ ऋते परे भवर्णाताथेऽय निपात्यते यत्ये परे । क्रय्या गौः । क्रय्यः दैप भवति भासे । सुखार्तः । ऋत इति किं कंबलः । केयमन्यत् । मुखेतः । भास इति किं ! परमतः । ट्योरेकः ॥ ८० ॥ द्वयोः पूर्वपरयोरेको | *अटश्च धौ ॥ ९० ॥ अटश्चैन्भवति अभवतीत्ययमधिकारो ज्ञेयः । वक्ष्यत्यादेप्-देवेंद्रः। जादौ धौ परतः । ऐक्षिष्ट । ऐक्षत । ऐक्षिष्यत् । तदत ॥ ८१॥ तयोरिव तद्वत् । तयोः | भौभत् । औमिप्यत् । औभीत् । चकारो नियपूर्वपरयोःयत् कार्य तत्कृतेऽप्येकादेशे यथा स्यात्। मार्थः-अट ऐबेव नान्यत् । ओंकारमैच्छत् ओंकाबामोरु इति मृत् । ऊरित्यमृन्मृदमृदोरेकादेशः | रीयत् । भौढीयत् । मृद्वद्भवतितथा च स्वादिविधिः। अन्यथा-वृक्षादा अत्यैप गेः ॥ ९१॥ अवर्णाताद्गुरेप भवति वेव स्यात् । देवावित्यत्र सुबौकारः ।भसुबकारः। कारादौ धौ परतः । प्राति । उपार्छति । तयोरेकादेशः सुब्वद् भवति । तथा च सुवंतं प्रार्थोति । ऋतीति किं ! उपेतः । गेरिति पदमिति साधुः। अन्यथा साधुः पूज्यःइत्यादावेव | किं? नर्छति ।। स्यात् । अधीत्य,प्रेत्येत्यत्र परवद्रावाद प्रस्य तुक् । *वा सुपि ॥ ९२ ॥ गोरवर्णातादन भवति ___ आदेश ॥ ८२ ॥ भवांतादच्येद् भवति । अति सुपि धौ परे वा । पार्षभीयति । प्रर्षसेयं । गंधोदकं । परमर्दिः । तवल्कारः। भीयति । उपाल्कारीयति । उपस्कारीयति । भादिति किं ! दध्यणं । __ तयैङि परः ॥ ९३ ॥ गोरवर्णाताद एएच्यैः ॥ ८३ ॥ भवातादेचि पर एब्भ-गदौ धौ परतः परादेशो भवति । योरेकः । बति । सैषा । ममौषधिः । तवैश्यं । वरौषधं । । तथा सुब्धौ तु वा। प्रेषयति । उपेलयति । *इणेधृति ॥ ९४ ॥ अवर्णातादैन्भवति एषु उपोषति । पोषति । उपेलकीयति । उपैलकीपरतः । उपैति । प्रैधते । धौतः । धौतवान् । यति । उपोदनीयति । उपौदनीयति । एकीति एचीति किं ! प्रेतः। किं ! उपायते । +भक्षादहिण्यां ॥ ८५ ॥ अक्षादैन्भवत्यू- +एवेऽनियोगे ॥ ९ ॥ अवर्णातादेके पहिण्या परतः । अक्षौहिणी सेना । रतः परादेशो भवत्यनियोगे । भयेव याहि । स्वादरीरे ॥ ८६ ॥ स्वादन्भवति ईरी-इहेब तिह। भनियोो इति किं . मौर तिह।

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305