Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 214
________________ १५८ सनातनजेनग्रंथमालायां मपाकभाषः। शरूपकल्पचेलड्छवगोत्रनुतमलते मोऽनेबहसः ॥ १९ ॥ रबंता खुश्च स्त्री पुर्व- काचः ॥ २०२ - ईस्त्रीत्यातस्यानेकाच: मास्ति । पंचमीभार्य: । दशमीमार्य: । पंचमीतः। झादिषु परतः प्रो भवति । गौरितरा । गौरिपंचमीयते । पंचमीमानिनीदत्ताभार्य:गुप्ताभार्य:।। तमा । गौरिरूपा । गौरिकल्पा । गौरिचेली । दत्तात: । वलायते । दत्तामानिनी। गौरिबुचा । गौरिगोत्रा । गौरिनुता । गौरिमता। *ऐम्मृदरक्तविकारे ॥ १९८ ॥ रक्तविकार- | गौरिहता । कुमास्तिरा । कुमारितमा । कुमारिबर्जित ऐपनिमित्तं यद् हृत् तदंता स्त्री पुंवन रूपा । इत्यादि । अनेकाच इति किं ? जितरा । भवति । भात्सीभार्य: । माधुरीभार्य: । माथु- | जीतरा । ईदिति किं ! दतातरा । रीतः । माधुरीयते । माधुरीमाननी । ऐविति गौरिभोगान्मत: खौ ॥ २०३ ॥ गौरिकि अन्यभार्य: । त्रिपृष्टायनिभार्य: । दृदिति | भोगाभ्यां मत्वंताम्यां खौ ईत: प्रो भवति शाकि ! कुंभकारभार्यः । पुष्पलावभार्यः । भरत-दिषु परत: । गौरिमतितरा " गौरिमतितमा। विकारे इति किं ! काषायी वृहतिका भस्य भोगवतितरा । भोगवतितमा । एवं रूपादिष्वपि कावायवृहतिक:लोही ईषा यस्य लौहेको स्थः। योज्याखौ"इति किंमौरिमतिरूपा, गौरीमतीरसा। भमानिनीत्स्वांगात ॥ १९९ ।। स्वांगाद् । श्या मोः ॥ २०४ ॥ मुसंज्ञकस्य झादिषु यईतदंता स्त्री पुबन्नास्त्यमानिनी द्यौ परतः । परत प्रो वा स्यात् । स्त्रितमा । स्त्रीतमा । दार्षिकेशीमार्य: । दीर्घकेशीत: । दीर्घकेशीयते । लक्ष्मितमा लक्ष्मीतमा । वामोरुतरा । वामोभमानिनीति किं ! दीर्घकेशमानिनी । ईदिति | सतरा । एवं-रूपादावपि । मोरिति किं ! किं! पृथुजघनभार्यः। स्वांगादिति किं पटुभार्यः।। कारिकातरा। मातिः ॥ २०० ॥ जातिश्च स्त्री पुंवन्न | बोगितः ॥२०५॥ उगितः परस्य मोः भवति भमानिनि धौ परतः । कठीभार्यः। मो वा स्यात् शादिषु परतः । विदुषितरा, विदुकठीत:। कठीयते।शूद्राभायः। शूद्रात:। गदायते। पीतरा। विद्वत्तरा । पचत्तिमा, पचंतीतमा । पुंबद यजातीयदेशीये ।।२०१॥ स्त्री पुंवद् | पचत्तमा । एवं--सर्वत्र । उगित इति कि ? भवति यसंज्ञके से जातीयदेशीययोश्च परतः । कुमारितरा । पुनर्वामहणनुभयविकल्पार्थ । वहतकोपि पुंवद् भवति । पाचकवृंदारिका । माइ महतो जातीये च ॥२०६॥ भागपाचजातीया। पाचकदेशीया । बाक्षिकवृंदा- देशो मवति महतो जातीये एका च यो परतः रिका । स्टाखुरपि-पंचमदारिका । पंचमजा- | महाजातीयः । महामुनिः। महापुरुषः । महातीया । पंचमदेशीया । दत्तवृंदारिका । दत्तजा- प्राणा: । महाबाहुः । महात्मा । नातीये चेतिसीया । दत्तवेशीया । ऐन्मदरक्तविकारेऽपि | किं १ महतः पुत्रः-महत्खुवः । प्रवद् भवति । माथुरवंशरिका । माथुरजातीया। किरपासविशिष्टे वा ॥ २०७n महत; माथुरदेशीया । स्वांगादीतोपि-दीर्घकेशवा-करादिषु परेषु भाइ वा स्यात् । महत:-कर महारिका । दीर्घकेशजातीया । दीर्घकेशदेशीवा। करः । महत्करः। महापास: । महद्दपास:। मातिरपि-कळवारिकानातलीय महाविपितः । महाद्विीडः

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305