Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
प्रवृत्तिः]
शब्दार्णवचंद्रिका । अ०.५१ मा ।
पुंसीदोज्य ॥ १८५ ॥ इदमः इदरूपस्याय भवति पुंसि सौ । अयं । *ौस्पनोजकः ॥ १८६ ॥ इदमः ककार
द्वितीयः पादः। हीनस्येदः मनादशो भवति टौसि परे । भनेन। मृजेरेम् ॥ १॥ मृजेोरेन् भवति । भाष्टि। अनया ।अनयोजक इति किंाइमकेनाइमकयो। मार्टा । माष्टुं । माटव्यं । मार्जिता । मार्जित।
हलि खं ॥ १८७ ॥ इदमोऽककारस्येदः मार्जितव्यम् । खं भवति हलादौ सुपि परतः। आभ्यां । एभिः। वित्यचि वा॥२॥ कियजादौ मृजेएभ्या आमिता एषां । आसां । एषु । आसु । | रैब्वा भवति । संमृति । संमार्जति । परिम अक इति किंइमकाभ्यां । इमकेभ्यः। मृजतुः । परिममार्जतुः । किङ्तीति किंमार्जनं ।
*अन्वादेशेऽश ॥ १८८ ॥ इदमोश भवति | अचीति किं ? मृष्टः । मृष्टवान् । . अन्वादेशे कथितानुकथने हलादौ सुपि परे ।
| णित्यवः॥३॥ अजंतस्य ब्णित्यैप भवति । इमकाभ्यां छात्राभ्यां रात्रिमुषिता । अथो प्राकारः। अध्यायः । गौः। गावौ । गावः । आभ्यां हिंसा च कृता । इमकस्य छात्रस्य कुल
सखायौ । सखायः। मशोभनं अथोऽस्य शीलमपि । इमकस्य राज्ञो
उडोऽतः॥४॥ उमेऽकारस्यैन्भवति ब्णिति जनपदो दुनिीतः। अथोऽस्य भृत्याश्च अवश्याः।
| परतः। अपाचि । पाचकः । पाठकः । पाकः । *टोसिप्येतदश्चनत ॥ १८९ ॥ इदमः एतदश्च एनद्भवति अन्वादेशे टा-ओस---इप
पाठः । अत इति किं ? भेदकः । इत्येतेषु परतः । अनेन छात्रेण रात्रिरीता--अथो
हत्यक्ष्वादेः॥५॥ अचामादेरच ऐन्भवति।
हृति णिति परे । त्रैपुष्टिः। औत्सः।आंगाजैनः। एनेनाहरप्यधीतं । एतेन छात्रेण रात्रिरीता ।। अथो एनेनाहरपि । अनयोः छात्रयो शोभनं
। देविकाशिंशपादीर्घसत्रभेयसामाः॥ ६ ॥ शीलं । अथो एनयोः सपमपि । एतयोः छात्रयोः
देविकादीनामादरच ऐब्भवत्याकारः । देविकायां
| भव-दाविकमुदकं । शिशपायाः विकारः शांशपं शोभनं शीलं अथो एनयोरूपमपि । इमं छात्रं जैनेंद्रमध्यापय अथो एन छंदोपि -। एतं छात्रं
भस्म । दीर्घसत्रे भवं दार्थसत्रं पुण्यं । श्रेयोकाव्यमध्यापय-अथो एनं तर्कमपि । सु
ऽधिकृत्य कृतो ग्रंथः श्रायसः स्याद्वादः। शीलाविमौ । अथो एनौ जगत् मानयति । दुष्टौ
xवहीनरस्यैः ॥७॥ वहीनरस्यादेरच ऐकारो एतौ । अथो एनौ लोको निंदति । धार्मिका इमे
| भवति । वहीनरस्यापत्यं वैहीनरिः। देवा अप्येनान् नमस्यति । विनीता एते अथो | केकयमित्रयुमलयानां यादेरिय् ॥ ८॥ एनान पूजयति । इदं सरः अमराः सेवते । अयो । एषां यकारादेरिय् भवति इति म्णिति परतः । एनद्विहगाश्च । एतत कुलमर्थिनः सेवते अथो केकयस्यापत्य कैकेयः । मित्रयोर्भावः मैत्रेयिकएनन्मित्राणि च । अन्वादेश इति किं ! देवदत्त- या साधते । प्रलयादागतं प्रालेयमुदकं । .. मध्यापय इमं च छात्रं पश्य ।
| पदे व ऐयौन ॥९॥ पदे परतोऽश्वादेरचा इति जैनेन्द्रव्याकरणे शब्दार्णवचंद्रिकायां वृत्तौ स्थाने कृतयोर्यकारवकारयोः ऐयौव् इत्येता
पंचमस्याध्यायस्य प्रथमः पादः। बादेशो भवता इति म्णिति परतः । वैयाकरणः ।

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305