Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
श्रीसोमदेवयतिनिर्मितमादधाति या नौः प्रतीतगुणनंदितशब्दवाौं ।
सेऽयं सताममलचेतसि विस्फुरती वृत्तिः सदानुवपदा परिवर्तिषीष्ट ॥ १॥ स्वस्ति श्रीकौल्लापुरदेशांतर्वाजुरिकामहास्थानयुधिष्ठिरावतारमहामंडलेश्वरंगडरादित्यदेवनिर्मापितत्रिभुवनतिलकजिनालये श्रीमत्परमपरमेष्ठिश्रीनेमिनाथश्रीपादपद्माराधनबलेन बादीभवांकुशश्रीविशालकीर्तिपंडितदेववैयावृत्त्यतः श्रीमच्छिलाहारकुलकमलमार्तरतेजःपुंजराजाधिराजपरमेश्वरपरमभट्टारकपश्चिमचक्रवर्तिश्रीवीरभोजदेवविजयराज्ये शकवर्षेकसहकशतसप्तविंशति ११२७ तमकोधनसंवत्सरे स्वस्तिसमस्तानवद्यविद्याचक्रचक्रवत्तिश्रीपूज्यपादानुरक्तचेतसा श्रीमत्सोमदेवमुनीश्वरेण विरचितयं शब्दार्णवचंद्रिका नाम वृत्तिरिति ।
इति श्रीपूज्यपादकृतजैनेन्द्रमहाव्याकरणं संपूर्ण । श्रीरस्तु । शुभं भवतु । संवत् १७१३ वर्षे कार्तिकशुदि-अष्टमी बुधे वाग्वरदेशे सागवाडानगरे श्रीआदीश्वरनवीनचैत्यालये राउलश्रीपुंजराजविजयराज्ये श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे श्रीकुंदाकुंदाचार्यान्वये भट्टारकश्रीप्रभाचन्द्रदेवास्तत्पट्टेभट्टारक-श्रीपद्मनंदिदेवास्तपट्टेमहारक-श्रीसकलकीर्तिदेवास्तत्पमुभट्टारक-श्रीभुवनकीर्तिदेवास्तत्पट्टेभट्टारक-श्रीज्ञानभूषणदेवास्तत्पहेभट्टारक-श्रीविजयकीर्तिदेवास्तपट्टेभट्टारक-श्रीशुभचन्द्रदेवास्तत्पट्टे भट्टारक-श्रीसुमतिकीर्तिदेवास्तपट्टेभट्टारक-श्रीगुणकीर्तिदेवास्तत्पदे भट्टारक-श्रीवादिभूषणदेवतास्तत्पट्टे भट्टारक-श्रीरामकीर्तिदेवास्तत्पट्टेभट्टारक-श्रीपद्मनदिदेवास्तत्पट्टभट्टारक-श्रीदेवेन्द्रकीर्तिदेवास्तदाम्नाये मुनिश्रीश्रुतिकीर्तिस्त च्छिष्यमुनिश्रीदेवकीर्तिस्तछिष्याचार्यश्रीकल्याणकीर्तिस्तच्छिष्यवझतेजपालेन स्वज्ञानावरणीयकर्मक्षयार्थ स्वपरपठनार्थ जैनेंद्रमहाव्याकरणं सवृत्तिकं लिखितं शोषितं च ॥ इत्यलम् ।

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305