Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 295
________________ तुदादयः। सं. सं. धुः अर्थ: धु: थिन् दुमिम् अर्थः निशाने प्रक्षेपण चयने आच्छादने हिंसाया वरणे गतौ धारणे निवासगयोः चिम् स्तु - प्रेरणे कंपने धूम् । एते १५ टुदु १२ श्रु मितः उपतापे श्रवणे गतिवृद्धयोः प्रीती चलने च व्याप्ती । १४ पृ प्राणत्यागे विक्षपणे निगरणे एते मवंतः अनादरे १७ धृष् स्थाने डिनावेतो १८ प्रच्छो जीप्सने वृत् १९ सृजौ विसर्गे २० टौमस्जी २१ ऊरुजौ भंगे २२ ऊभुजौ कौटिल्ये २३ रुशौ । हिंसने २४ रिशौ । १६ आप्ल १७ शक्ल शक्ती शुद्धो २५ छुपो । स्पर्श संसिद्धी १९ साथै । २० तिक) २१ तिग हिंसायां २२ षष ) २३ निधृषा प्रागल्भ्ये २४ दंभु दंभे २५ धु वर्द्धने मवंतः २९ अशुद्ध व्यानो २७ ष्टिघड् आस्कंदने डिसावेतो इति अनुविकरणाः धवः । गतौ आमर्श प्रवेश क्षोदे २६ स्पृशौ । २७ लिशो २८ विच्छी २९ मृशो ३० विशौ णुदा ३२ षद्ल ३३ ओबश्चू ३४ उच्छी ३५ अच्छ ३६ मिच्छ ३७ चर्च) ३८ जर्ज ३९ मई ) व्यथने अतिसर्जने १ तुदौञ् २ दिशौन् भ्रस्जोञ् क्षिपौञ् अवसातने छेदने विवासे इंद्रियप्रलयमूर्तिभावयोः उत्क्लेशे पाके परिभाषणे कृती खिदौ प्रेरणे वितः छेदने परितापे अवयवे हद संवरणे स्तुती पिश EFE आर्जवे

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305