Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
शब्दावचा का । • पा. ४ ।
-
शरतुः । विशशरिष । चकरतुः । चकरिय। शवेयुः । शअंथिथ | प्रेयतुः। प्रेयुः । प्रेथिय ।
बषे राधेः ॥ १२१ ॥ बधेऽर्थे राधेर्लि- जग्रंथतुः । जग्रंथुः । जग्रंथिय ।। अचले स्तः । रेषतः । रेषुः । रेषिष । वथ | *दंभेः ॥ १२६ ॥ दंभे किति लिटवेषले इति कि! भारराषतुः।
तः नखं च । देभतुः । देमुः। *न चासदवादे ॥ १२२ ॥ शमददो थे वा ॥१२७॥भेरेचले स्तानसं च मे बादीनां च लिटरेचसे न स्तः । विशशसतुः। परे वा । देभिय । ददंभिभ । विशशमुः। विशशसिथ । दददे । दददाते।
परमोमासहन्निशसन्यूषन्दोपन् बददिरे । ववतुः । ववणुः । ववणिय । क्वले। यकन्शकन्नुदन्नासंचाधे ॥ १२८ ॥ बबलाते । ववलिरे । ववसे । ववसाते । बसिरे। पादादीनां पदादयो भवत्यधे सुपि वा । पदा,
या भ्रम्बपत्रसजा ॥ १२३ ॥ प्रमादीनां पादेन । दद्रिः। दंतैः । नसा । नासिकया । लिटयेबखे वा स्तः । प्रेमतुः । प्रेमुः । प्रेमिथा मासि । मासे । हदि । हृदये । निशि,निशायां। बप्रमतुः । वप्रमुः । बभ्रमिथ । वेमतुः । वेमुः। बस्ना, असृजा । यूष्णा, यूषेण । दोष्णा, दोषा । बेमिष । बवमतुः । ववमुः । ववमिथ । सतुः । | यक्ना, यकृता । शक्का,शकृता । उद्गा, उदकेन ।
मुः। सिथ । तत्रसतुः । तत्रसुः । तत्रसिथ। मासनि, आसने । अघ इति किं ! पादः । नेरतुः । जेरुः । जेरिथ । जजरतुः । जजरुः । अनमोलणोऽसौ ॥१२९॥ अनन गर्वणः नजरिथ । अमेरादेशादित्वाद् वमेवदित्वात् त्रसे- तृभावो भवत्यसौ सुपि परे । अर्वतौ । अवतः। रनेकहलत्वात् जूष एपनिर्वृत्ताकारत्वादमा- अर्वत्सु । अनत्र इति किं ! अनर्वाणौ ।। असातेर्विकल्पः ।
| विति किं ! अर्वा । *फणां ॥ १२४ ॥ फणादीनां सप्तानामे- भस्य ॥ १३० ॥ भस्येत्ययमाधकारो बखे वा स्तः किति लिटि सेटि च परतः। ज्ञेयः आपादपरिसमाप्तः। तत्रैवोदाहरिप्यामः। फेणतुः । फेणुः । फेणिय | पफणतुः । पफणुः।। पादः पद् ॥ १३१ ॥ पादांतस्य भस्य पफणिय । रेजतुः । रेजुः । रोजिथ । रराजतुः। पदादेशो भवति । द्विपदःपश्याद्विपदा । द्विपदी । रराजुः । रराजिथ । भेजे । प्रेजाते । प्रेजिरे ।।
त्रिपदः । त्रिपदा । त्रिपदे । त्रिपदी। चतुष्पदः । बनाजे । बभ्राजाते । वनाजिरे । प्रेसे । प्रेसाते। चतुष्पदी । व्याघ्रपदः। व्याघ्रपदी । वैयाप्र
सिरे । बासे । बमासाते । बनासिरे । भ्लेसे। पयः । मस्यति किं ! द्विपादौ । द्विपादः। म्लेसाते। भ्लसिरे । बम्लासे । बभ्लासाते। बम्ला- * बसोबस्योश ॥ १३२ ॥ भस्य वसोर्वकासिरे । स्येमतुः । स्येमुः । स्येमिथ । रस्योश भवति । विदुषः पश्य । विदुषा । सस्यमतुः । सस्यमुः । सस्यमिथ । स्वेनतुः। विदुषी । पेचुषः । पेचुषा । पेचुषे । पेचुपी । स्पेनुः। स्वेनिथ । सखनतुःसस्वनुः। सस्वनिय ।। अयुवनमघोनोहति ॥ १३३ ॥ ॥ था
मंयिग्रंथेर्नखं च ॥ १२५ ॥ अंषिमंथ्योः । दीनां वस्योग भवति महति परे । शुनः। किति लिटि सेटि च परतःएचखे वा स्त:
न ए ।मे। एनी । साना । से। चायतुः । श्रेयुः । श्रेथिय । शा। यूवी स्त्री । मोनः । मोना

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305