Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 265
________________ womatoecoomwwws e xcom भादानेवाईक 1.1. ! मेष सत्पभिरादेवीचने का ११२०॥ | दस अलाविणे ही ३ । माविषं हितोतासीबर्जिते प्रत्यभिवादे वर्तमानस्य वाक्य-विति कि! अकार्य हि कटं देवदस।। स्वदेोवा स्यात् भोःशब्दस्य बालमियादवे | पिवीवे ॥ १२६ ।। चिविस्येतस्मिनिवार्ये देवदोषं मोः । मायुष्मानधि देवदचा ३। अधुज्यमाने वाक्यस्य । यो वा स्वाद । राजा मायुष्मागेपि देवदत्त । ममिवादये देवदचोऽहं चिद या३३ पक्षे न । चितीति कि ! अग्निमोः । मायुष्मानेवि भोः ३ ॥ भयु- वि भावात् । इव इति किं कचिदाह । मानेषि भोः । मखीजूद इति किं ! मभिवा- प्राचो विचारे ॥१२७१ विचारे वर्तमादये-गाह मोः । आयुष्मती भव मामि । नस्य पाचः पूर्वस्य वाक्यस्य रेपो वा भवति। अभिवादये रुपजकोऽई भो। कुशल्यसि रूपजका महि“ ३ रज्जुर्नु । महिर्नु रज्जुर्नु । खाणुर्ने ३ दाइते ॥ १२१ ॥ दूरात् पूते-आइय- पुरुषो नु । पक्षे ना .. माने वाक्यस रेपो वा स्यात् । आगच्छ मो *प्रतिश्रुतिषु ॥ १२८ ॥ प्रतिश्रवणादिषु जिनदत्ता ३ ॥ पक्षे न भवति । वर्तमानस्य वाक्यस्य टेः पो या भवति । गां मे होवेषामेव ॥ १२२ ॥ हैहयोः देहि भोःहंत ते दास्यामि ३ अनित्यः शब्दो प्रयोगे तयोरेव पो वा भवति । है ३ देवदत्त भवितुमर्हति ३ । देवदत्त भोः किमात्य ३ । भागच्छामागच्छ है ३ देवदत्त । है देवदत्त प्रजिते ॥ १२९ ।। पूजितेऽर्थे रे पो वा मागच्छ।आगच्छ है देवदत्त । हे ३ गुरुदत्चाहे ३ भवति । शोभनः खल्वसि देवदत्ता । पक्षे न । देवदत्त आगच्छ। आगच्छ हे३ गुरुदच । पक्षे-हे * कोपादौ नौ ॥१३०॥ कोपादिष्वर्येषु गुरुदत्त मागच्छ । गुरुदत्त आगच्छ हे॥ टेर्वा पो भवति नौ परतः। माणवक३माणवक । * लनृतोऽनंत्यस्याग्येकस्य रोः ॥१२॥ अविनीतका ३ अविनीतक । इदानी शास्वसि लकारस दर्बितस्य च रोरनस्यसांत्वस्यापिटेश्च | जाल्मेत्यादि । न च पक्षे ।। एकस्य पो वा स्यात् । आगछ हे क्ल ३स भर्सेऽन्यतरस्य ॥१३॥भर्सनेऽर्थेऽन्यतरशिख । भागङ हे क्लसशिखा ३। आगछ हे स्यैकस्य वा पो भवति । चोरा३ चोर चोर बंधक्लसशिख । दे३ बदच । देवदा ३ च । देवदचा यिष्यमि त्वां । मारायप्यामि त्वा ।। ३ । पक्षे न भवति-देवदत्त । अन्त इति कि * मिडोक्षस्यांगेन ॥१३२।। भर्सेऽर्थे कृष्णमी ३ । कृष्णमित्रा ३ । रोरिति किं ! मिस्तस्य वाक्यांतरपदाकांक्षस्य वा पो भवत्यंगदेववत । वकारात्परस्य मा भूत् । एकस्पति शब्देन योगे । अंग कूजा ३ इदानीं ज्ञास्यसि किअनेकस्य रोः टिना च सहायोगपचार्य । जास्म । पक्षे न । मिक इति किं ! अंग देवदत ...ओ प्रारंभे ॥ १२५ ॥ ओमित्येष प्रारंभे | मिथ्या वदसि । अंगेनेति किं ? देवदत्त कूज . मनामावन्यादाने पो वा स्यात् । बो३म् वृषभ इदानी शास्त्रसि जास्म ।इति किंअंगाधी- . पवित्र मनमत ापो नापारम इति किंओं वदामि व मोदकं दास्यामि ।। हे होकौ ॥ १२५ ॥ पुष्टोतो. प्रतिव- मयाशीषे ॥१३॥ एषयेषु मिवंतस्य बने । पो.पा स्यात् । मलाबीः केदार देव- | वाक्यांतराकांक्षस्थ रेपो वा भवति । स्वयं पो

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305