Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
सनातनजेनमंथमालायां
[जैनेंद्र
oscom
.. खमादेश ॥१६३॥ आदेशे सुपि तयोः स्य रेफो भवत्यचि परतः । तिस्रः सति । तिम: खं भवति । त्वं । अहे। स्वत् ।मत । युष्मत् । अस्मत। पश्य । चतस्रो याति । चतसो नय। .
मोगा ॥१६॥ मकारांतयोस्तयोः ख भवति / +वास्येश्यौटि ॥ १७४ ॥ तिसृचतथा, आदेशभूते सुपि । युष्मानाचक्षाणेभ्यः सोरसंख्यावाचिनोः फारस्य फो भवति युष्मम्यं । युषभ्यं । अस्मभ्यं । असभ्यं । वा -औटि च परतः । प्रियतिसि । प्रियमावषेर्ये विधयस्ते परत्वात भवति । युस्मत । तिसरि । प्रियचतसि । मियचतसीर । प्रिययुषत् । अष्मत् । असत् । युस्माकं । युषाकं । तिसौ । प्रियतिसरौ। प्रियचतसौ । प्रियचतअस्माकं । असाकं ॥
| सरौ । प्रियातिखः । प्रियतिसरः । प्रियचततः । मावधेः ॥१६५ ॥ तयोर्मकारावधेः संघात- प्रियचतसरः । प्रियतितं । प्रियतिसरं । प्रियस्यादेशा भवंति इत्येषोऽधिकारो वेदितव्यः। तत्रै- चतसं । प्रियचतसर । बोदाहरिष्यामः ।
*जराया ङस्॥१७५।। सुप्यजादौ परे जराया युवावो दो॥१६६।। तयामोवधयुवावादशी वाङस् भवति।जरे,जरसौ।जराःजरसः।जरां,जरसं । स्तः द्वौ परतः । युवां । आवां । युवाभ्यां । जरे जरसौ। जराः, जरसः।जरया । जरसा । आवाभ्यां।
। त्यदादरः ॥ १७६ ॥ त्यदादीनामत्वं त्वमौ त्यद्यौ चैके॥१६७॥ एकार्थे वर्तमान- भवति सुपि परतः स्यात्यौ । त्ये । सातौ।तोद्वौ। योयुष्मदमदोर्मावधेस्त्वामावादेशौ स्तः सुपि किमः कः ॥ १७७ ॥ किमः को भवति से यौ च एकत्वे । त्वयि । मयि । त्वदीयः । सपि परे । कः। को । के। मदीयः। त्वतरः । मत्तरः । त्वच्छिष्यः। मच्छिष्यः । *कुस्तशोः ॥१७८॥ किमः कुभेवति तकात्वत्पुत्रः। मत्पुत्रः ।
रादावाश च परतः । कुतः । क । त्याहौ सौ ॥१६८॥ युष्मदस्मदोः त्वाही *तोः सोऽनंते सौ ॥ १७९॥ त्यदादेः तवभवतः सौ परे । त्वं । अहं ।
र्गस्यानंते वर्तमानस्य सो भवति सौ परे । स्यः । यूयवयौ जसि ॥ १६९ ॥ तयो!यवयौ | सः । एषः । अनंत इति किं ! यः । सः। भवतः जसि परे । यूयं वयं ।
असौ ॥ १८ ॥ असावित्यदसः भौत्वं तुभ्यमयौ गाय॥१७०॥तयोस्तुभ्यमद्यौ स्तः | सोश्च खं निपात्यते । असौ । अयि परे । तुभ्यं । मह्यं ।
+वाऽसुकः॥१८१॥ असुक इत्यदसोऽकोऽका सवममौ ससि ॥१७१ ॥ तयोस्तवममावादशौ । रस्योत्वं वा निपात्यते सौ परे। असुकः।असको । स्तः सि परे । तव स्वं । मम स्वं।
___ इदमो मः।। १८२ ॥ इदमः मकारो भवति त्रिचतुरः स्त्रियां तिसृचतम् ॥ १७२ ॥ | सौ परे । इयं । अयं । । त्रिचतुरोः स्त्रियां वर्तमानयोः तिसृचतसृ इत्येता- दः॥ १८३.॥ इदमो दकारस्य मो भवति वादेशौ भवतः सुपि । तिसृभिः । तिसृभ्यःातिसूषु | सुपि । इमौ । इमे।इमां। इमाः । इमे । इमानि । चतसृभिः। चतमृभ्यः । चतसृषु । यः सौ ॥ १८४ ॥ इदमो दकारस्य यो . रोऽच्युः ।। १७३ ।। तिसृचतस्रोः ऋकार | भवति सो परे । इयं ।

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305