Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
लघुवृत्तिः]
शब्दार्णवचंद्रिका । अ.
पा..।
-
-
वायुकावायुयः॥वायुलामातृकः।मातृयः। मातृलः । परस्य शब्दस्योऽभवत्यचि । अनुकंपितो घृहस्प
* कजुपि घोः ॥१८५ ॥ बहचो नृखोर्यद् | तिदत्तः-वृहस्पतिकः। वृहस्पतियः। वृहस्पतिलः । छ तस्य वोनियुपि सति ततः कज् भवति । देव- * मापदस्य वा ॥१९२।। पूर्वपदस्य कचिदत्तः, देवः । अनुकंपितो देवः-देवकः। देवका। दुप स्यात् वाचि । अनुकंपितो देवदत्तः-दत्तिजिनकः । जिनका।
| कादत्तियादत्तिलादेविकः। देवियः । देविलः। * उप चाजिनात् ॥ १८६ ॥ अजिनांतात हस्खे ॥ १९३ ॥ हूस्वेऽर्थे कादयः स्युः । नृखोः कज भवति योश्चोए । व्याघ्राजिनोऽनुकं- इस्वः पट:-पटकः । दंडकः । पुरुषकः । पितः-व्याघ्रकः । सिंहकः । वृककः। * कुटीशुंडाद्रः ॥१९४॥ आभ्यां रो भवति ।
• अपडेकाचमाकपदस्याचि ॥ १८७ ॥ हस्वा कुटी-कुटीरः । शुंडीरः। षट्वर्जितकाचपूर्वपदस्य द्योरुप मवति अचि । शम्या रुश्च ॥१९५॥ शमीशब्दादर्भअनुकंपितो वाग्दत्त:-वाचिकावाचियः। वाचिलः। वति रश्च । हस्वा शमी-शमीरुः। शमीरः। त्वचिलः। त्वचिकः। शुचिकः । पण्णिषेधः किं ? * कुतुपः॥१९६॥ कुतूशब्दादुपो निपात्यते। अनुकंपितःषडंगुलि:--पडिकः । षडियः । षडिलः। | हखा कुतू:-कुतुपः।
* द्वितीयादचः ॥१८८॥ द्वितीयादचः पर- कासूगोण्यास्तरट् ॥ १९७ ॥ आभ्यां स्य शब्दस्योभवति अनुकंपायां विहितेऽचि परतः। / हस्वे तरट् स्यात् । हस्वा कासू-कास्तरी । अनुकंपितो जिनदत्तः-जिनिकः । जिनियः । गोणीतरी । जिनिलः। उपडः। उपकः। उपिकः । उपियः।उपिलः। * वत्सोक्षावर्षभाद्धासे॥१९८॥ एभ्यस्तरट
*तेनैचः ॥१८९ ॥ तेन द्वितीयेनाचा सह | स्याद्धासे तनुत्वे गम्यमाने । हखितो वत्सः ततः परस्य शब्दस्योब भवत्यचि द्वितीयोऽच | वत्सतरः। उक्षतरः । अश्वतरः। ऋषभतरः। एच यदि स्यात् । अनुकंपितो लहोडः-लहिकः। *किंयत्तदन्याद्वयोन्निार्ये डतरः॥१९९॥ लहियः । लहिलः । कपोतरोमाः--कपिकः। किमादेयोरेकस्मिन्निर्धार्ये डतरो भवति । को कपियः । कपिलः । गुरुदत्तः, गुरुकोऽन्यत्र । । भवतोः कठः पटुः कर्ता देवदत्तो वा-कतरः।
शेवलसुपरिविशालवरुणार्यमादेस्तृ- | यतरः। ततरः । अन्यतरः। द्वयोरिति किं ! तीयात् ॥ १९० ॥ शेवलादिपूर्वात नृखोस्तृ- | योऽस्मिन् ग्रामे मुख्यः स आगच्छतु । निर्य तीयादचः परस्य शब्दस्योब्भवत्यचि । अनु- | इति किं ? कोऽनयोमियोः स्वामी । कंपितः शेवलदत्तः--शेवलिकः । शेवलियः। * चैकात् ।।२००॥ एकशब्दात द्वयोरेकस्मिशेवलिलः । सुपरिमितः-सुपरिकः । सुपरियः। निर्ये इतरो वा स्यात् । एकतरः, एककः । सुपरिलः। विशालदत्तः विशालिकः। विशालियः। * बहूनां प्रश्ने डतमश्च ॥२०१॥ बहनां विशालिलः । वरुणदत्तः-वरुणिकः । वरुणियः। मध्ये निर्धार्ये वर्तमानेभ्यः किमादिभ्यः स्तमो वरुणिलः । अर्यमदत्तः-अर्यमिकः । अर्यमियः । भवति डतरश्च वा प्रश्नविषये । को भवतां कठा अर्यमिलः।
कतमः । कतरः । यतमः । यतरः। ततमः । * कचितुर्यात् ॥ १९१ ॥ कचितुर्यादचः ततरः। अन्यतमः। मन्मतरः । बहूनामिति किं !

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305