Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
कातिः
शब्दार्णवचंद्रिका | भ . ५। पा. ४।
वस्त्रेर्वयसि हायनः ॥ १०८ ॥ चतुर् मृदंतनुम्सुन्नकारस्त पो भवति | मोक्षकाविभ्यां हायनस्य नस्य णो भवति वयसि गम्यमाने। मिणौ । मयुगियो।स्वर्गकामाणि । करबुमानि। चतुर्हायणो वत्सः । त्रिहायणोश्वः । चतुस्नेरिति गुरुमुखेण । करयुमेण । किंलक्षहायनःपक्षीवियसीति किचतुहार्यना शाला| म्यंऽतरोहुरो विकृतेः ॥ ११६ ॥ दुर्व
बाबाद्वाहनं ॥ १०९ ॥ बापात्परस्य | र्जितागुरंतःशब्दाश विकृतेर्नकारस्य पो भवति । बाहननकारस्य जो भवति । इक्षुवाहणं । शरवाहण। | पार्श्वजिनं प्रणमामि । मणयति । परिणयति । बाधादिति किं ! सुरवाहनं ।
अंतर्णयति । प्रणामकः । परिणायकः । भ्यंतर पानं देशेऽसेः ॥ ११०॥ देशे गम्यमाने | इति किं ? साधुर्नयति स्वमे । भदुर इति किं पानस्य गकारादेशो भवति-असे: । क्षीरपाणाः | दुनयः । विकृतेरिति किं ! प्रनृत्यति । प्रननकः । आंधाः । सौवीरपाणाः द्राविडाः । सुरापाणाः शः ॥ ११७ ॥ गेरदुरोंत:शब्दाच प्राच्याः । देशे इति किं ! दाक्षिपानं । असेरिति शकारांतस्य धोर्नस्य णो भवति । प्रणश्यति । किं ! सर्पिष्पानाः।
परिणश्यति । प्रणाशकः । श इति किं ! वा भावकरणे ॥ १११ ॥ भावे करणे | प्रनष्टः । प्रनंक्ष्यति । च वर्तमानस्य पाननस्य णो वा स्यात् । सौवी- हिम्योर्नुनोः ॥११८॥ गेरदुराऽतःशब्दा. रपाणं, सौवीरपानं । क्षीरपाणं, क्षारपानं, च हिमीभ्यां नुना इत्येतयो! भवति । पहिणौति। वर्तते । करणे-क्षीरपाणः, क्षीरपानः । वारि-पहिणुतः । प्रमीणाति । ममीणीतः। पाणः, वारिपानः कंसः। भावकरण इति कि! आनेः ॥ ११९ ॥ गे: स्यानेो भवति। क्षीरपानो घोषः।
प्रयाणि । प्रापयाणि । अंतर्याणि । प्रवाणि । गिरिनयादीनां ॥ ११२ ॥ एषां वा णो नेगद्नद्पत्पगुमास्यतियातिवातिद्वातिभवति । गिरिणदी। गिरिनदी । चक्रणितंबा। सातिवयोवहौशमुचिनदेग्धौ ॥ १२० ॥ चक्रनितंबा । माषोणः । माषोनः।
गेः परस्य नेो भवति गदादिषु परतः । प्रणिमृदंतनुम्सुपि ॥११३।।मृदंते नुमि सुपि च गदति । प्रणिगदिता । परिणिगदति । परिणि यो नकारस्तस्य वा णो भवति। माषवापिनौ,माष- गदिता । प्रणिनदति । वीरनाथं प्रणिपतामि । वापिणौ । ब्रीहिवापिणौ, ब्रीहिवापिनौ । माषवा- प्रणिपद्यते । प्रणिपत्ता। प्रणिददाति । प्रणिद्यति । पाणि । माषवापानि । ब्रीहिवापाणि । ब्रीहिवा- मणिधयति । प्रणिदधाति । प्रणिमयते । प्रणिमिपानि । माषवापेण, मावापेन । प्राक्पदस्था-मीते । प्रणिमारयते । प्रणिमाता । पणिष्यति । त्यादिति किं ! पवारिणा।
परिणष्यति । प्रणिहंति । प्रणियातिाप्रणिवाति । एकाज्यौ णः ॥ ११४ ॥ एकाचि यो प्रणिन्द्रातिः। प्रणिप्साति । प्रणिवपति । प्राणखितस्य मृदंतनुम्सुन्नकारस्य जो भवति । वहति । प्रणिशाम्यति । प्रणिचिनोति । प्रणिप्रवाहणौ । वृत्रहणौ । भीरपाणि । सुरापाणि ।। देगी । अंतर्णिगदति । सरापेण । श्रीरपण।
। शेषे वाऽषांतकवादौ ॥ १२१ ॥ शेष सकौ ॥ ११५॥ सकळं के खितस्य गदादिवनिते मौ अपकाराते भककारखकारावे

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305