Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 210
________________ सनातन जैनथमालायां [बेनेद्र. awware ॥ १५१॥ उपात् रुनः सुडागमो भवति । तस्कर धौरः। वृहस्पतिर्देवता । रथस्पा नदी। ममतिमनायः । एधो दकस्योपस्कुरुते । उपस्कृतं न्यत्र-कुतुंबुरुावृक्षापदं । माचर्य व्रतं । भवभुके। उपस्कृतं जल्पति । करः । अपकरः। भवरपरः। मकरो पाहः । मकरी किरतेर्खये ॥ १३२ ॥ उपात् किरतेःसुइ समुद्रः। तत्करः । बृहत्पतिः । रथपाः । भवति लये लवनार्थे । उपस्कार मद्रकाः लुनंति। *मस्कण्वहरिचंद्रावृषी ॥१३९॥ एतौ ससुसब इति किं ! उपकिरति धान्यं काकः । ट्कौ निपात्यौ ऋषी चेत् । प्रस्कण्वः । हरिचंद्रः बधे प्रतेश्च ॥ १३३ ॥ प्रतेरुपाच किरते- ऋषिः । प्रकण्वो देश: । हरिचंद्रो राजाऽन्यत्र । बऽर्थे सुट स्यात् । प्रतिस्कीर्ण उपस्कीर्ण ह ते | *पारस्करो देशे ॥१४०॥ पारात करे वृषल भूयात् । बध इति. कि! प्रतिकीण बीजं। मुनिपात्यते देशे गम्यमाने । पारस्करो देशः । * चतुष्पद्यपादर्षात् ।। १३४ ॥ अपात् । पारकरोऽन्यः ।। किरतेः सुटू भवति हर्षाचतुष्पद्यर्थे । भपस्किरते *नगरे ॥१४१॥ नगरे च पारस्करो निपा पभो दृष्टः । चतुष्पदीति किं ! भवकिरति त्यते । पारस्करो नगरं । बालो हपः । हर्षादिति किं ! अपकिरति श्वा।। कास्तीराजस्तुंदास्कयं ॥ १४२ ॥ एषां *विशनि भक्ष्याश्रयार्थ ॥१३५॥ अपात पोः सुनिपात्यते नगरे । कास्तीरं । अजस्तुंदं । किरते सुइ भवति वौ शुनि च भक्ष्याश्रयाय चेत् । भास्कथं । अन्यत्र-कातीरं । अजतुदं । आकथं । भपस्किरते कुक्कुटो भक्ष्यार्थी । अपस्किरते श्वा कारस्करं ॥१४३॥अस्य द्योः सुनिपात्यः । भाश्रयार्थी। कारस्कर नगरं । कारकरमन्यत् । विकिरो वौ वा ॥१३६॥ विकिरतेः कत्ये वृक्षे ॥१४॥वृक्षे च कारस्कर निपात्यते । बावणे सुइ वा निपात्यः । विस्किरः। विकिरः कारस्करो वृक्षः । कारकरोऽन्यः । शकुनिः । करस्करोऽद्रौ च ॥ १४५ ॥ करस्करो मापेर्गवि ॥१३७॥ प्रात्परस्य तुंपतेर्गवि निपात्योऽद्रौ वृक्षे च । कारस्करो गिरिवक्षन्ध । गम्यमाने सुट भवति । प्रस्तुपति गौः। गवीति- करकरोऽन्यः।। किं ! प्रतुंपति स्त्री। किष्कादयः॥ १४६॥ किष्कुप्रकाराः स. अस्तुम्बुर्जास्पदाश्चर्यावस्करापस्करावर- सुटका निपात्यंते । किमको मखं प्रमाणे । स्परमस्करमस्करितस्करवृहस्पतिरथस्पा जाति- किप्कुः वितस्तिः हस्तो बा । किष्किंधः पर्वतः । प्रतिष्ठामृतवर्चस्करयोगक्रियासातत्यवेणुपार- किमो द्वित्वमखे। वनस्पतिः । प्रायश्चित्तमित्यादि । प्राट्चौरदेवतानदीषु ॥ १३८ ॥ कुस्तुबुरु | *श्रिताश्रितप्रमाणे गोष्पदं ॥ १४७ ॥ प्रभृतयः ससुटका निपात्यंते जात्यादि- एप्वर्थेषु गोः परस्य पदस्य घोः सुट् षत्वं च वर्षेषु । कुस्तुंबुरुः धान्याकतृणजातिः । निपात्यं । गोष्पदो देश:----गोभिः सेक्तिः । भास्पदं प्रतिष्ठा । माश्चर्यमद्भुतं । भवस्करोऽ गोष्पदमरण्यं तैरसेवितं । गोष्पदपूरं वृष्टो देवः । वर्चस्कं । भपस्करो स्थावयवः । भवरस्परा भुजते | गोपदमन्यत्र । क्रिमासातत्थे । मस्करो बेणुः। मस्करी परिवाजकः। भवनुप ॥ १४८ ॥ पो मनुमिति ।

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305