SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ महातिः ] शब्दार्णवचंद्रिका ४पा - PRARARAMPAProre पा विधार्थादौ । द्वैधं । त्रैधं । द्विधा । त्रिधा। कास्यकेभ्यः पाटालपुत्रकाः पचंतितरां । पठति *एधात ॥ १५२ ।। ताभ्यां एषात् भवति | तरां । आयतराः । अभिरूपतराः। विधार्थादौ । द्वधा । त्रेधा । *तो झः ॥१६२॥ तौ तकारादौ त्यौ तमतरी *तद्वति धण् ॥ १५३ ।। द्वित्रिभ्या तहति | झसंज्ञौ स्तः । कुमारितमा । कुमारितरा । प्रकारवति विचालवति चार्थे धण स्यात् ।द्वौ प्रकारौ गुणांगादेठेयम् ॥ १६३ ॥ गुणांगममधानं द्वौ भागौ वा एषां-वैधानि । त्रैधानि । यस्य तस्मात्परयोः तमतरयोः इष्ठेयसू का स्तः । * याप्ये पाशः ॥१५४॥ याप्ये कुत्स्येऽर्थे | पटिष्ठः । पटुतमः। पटीयान् । पटुतरः। मृदः पाशो भवति । याप्यो वैयाकरण:-वैया- *प्रशस्यस्य श्रः॥१६४॥प्रशस्यशब्दस्य मेो करणपाशः । तार्किकपाशः । भवति तयोः परतः । सर्वेषामयं प्रशस्य:-श्रेष्ठः । *वांशेऽष्टमाञः ॥ १५५ ॥ अष्टमशब्दादशे अयमनयोरमाद्वा प्रशस्य:-श्रेयान् । भागे वर्तमानात् स्वार्थे अत्यो वा भवति । अष्टम * ज्यः ॥ १६५ ॥ तस्य ज्यादेशो भवति एव-आष्टमो भागः । अष्टमः। । तयोः परतः । ज्येष्ठः । ज्यायान् ।। *षष्ठात् ॥ १५६ ॥ षष्ठादशे वर्तमानात वृद्धस्य ॥ १६६ ॥ वृद्धशब्दस्य ज्यो स्वार्थे ओ वा भवति । पाष्टः । षष्ठः। भवति तयोः परतः । सर्वेषामनयोरस्माद्वाऽयं *कश्च माने ॥ १५७ ॥ षष्ठान्मानेऽर्थे वर्त- वृद्धः--ज्येष्ठः । ज्यायान । मानात को भवति शश्च वा । षष्ठ एव षष्ठकः । वाढातिकस्य साधनेदं ॥ १६७ ।। वाढाषाष्ठः । षष्ठः। तिकयोः साध नेदावादेशौ स्तः तयोः परतः । * एकादाकिश्चासहाये ॥ १५८ ॥एकश- सर्वेषामयं वाढं जल्पति-साधिष्ठं । साधीयः। ब्दाद् आकिन भवत्यसहाय कश्च वा । एक एव इदमेषामनयोस्स्माहांतिकं-नेदिष्ठं । नेदीयः । एकाकी । एककः । एकः।। युवाल्पस्य कन् वा ॥१६८ ॥ युवाल्पयोः तिलात पिंजपेजौ निष्फले ॥ १५९ ॥ कन वा भवति तयोः परतः । सर्वेषामयं प्रकष्टो तिलात निष्फलेऽर्थे पिंजपेजौ त्या स्तः । निष्फल- युवा-कनिष्ठः । यविष्ठः । अयमनयोरस्माद्वा स्तिलः-तिलपिंजः । तिलपेजः। प्रकृष्टो युवा-कनीयान् । यवीयान् । अल्पिष्ठः । *तमः प्रकष्टे मिडश्च ॥ १६०॥ मिळूता- अल्पीयान । न्मृदश्च प्रकृष्टेऽर्थे तमो भवति । सर्वे इमे पचंति विन्मतोरुप् ॥ १६९ ॥ एतयोरुब्भवति अयमेषां प्रकृष्ट पचति-पचतितमा । जल्पतितमा । तयोः परतः । सर्वेषां सग्वीणामयं प्रकृष्टः मृदः सर्वे इमे आल्या अयमेषां प्रकृष्टः आदयः सूग्वी-सूजिष्ठः । अयमनयोरस्माहा सूजीयान् । आढ्यतमः । सुकुमारतमः। अयमेषां त्वम्वतां प्रकृष्ट त्वग्वान-त्वचिष्ठः । *द्विविभज्ये तरः॥ १६१॥ द्वित्वे भिज्ये | त्वचीयान् ।। च पृथक्कर्तव्ये सति प्रकृष्टे तरो भवति । द्वाविमौ प्रशस्ते रूपः ॥ १७० ॥ मितान्मृदय पचत:--अयमनयोः प्रकृष्टं पचति-पचतितरां । प्रशस्तेऽर्थे रूपो भवति।प्रशस्तं पचति-पचतिरूपा पठतितरां । पटुतरः । पाठकतरः । विभज्ये-सां- वैयाकरणरूपः । पंडितरूपः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy