Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 194
________________ ११८ सनातनजैनग्रंथमालायां [ जैनेंद्र % 3 aco mwwwwwwwwwwwwwer मपशः । स्तोकशः । कतिपयशः। बहल्पार्था- तसिर्वा भवति । प्रामादागच्छति-प्रामतः । दिति किं ! व्रतं ददाति । कारकादिति किं ! | उपाध्यायादधीते-उपाध्यायतोऽधीते । भहीयरुबहना स्वामी। होरिति कि! सार्थादीनः । पर्वतादवरोहति । स्थ्येकाह वीप्साय ।।५८॥ स्यिसंज्ञकात क्षेपाब्यथातिग्रहेऽकर्तृभायाः ॥ १३ ॥ एकवचनांताच कारकात् वीप्सायां शस् वा | भकर्तरि या भा तदंतान्मृदः क्षेपादिष्वर्थेषु तस्यात् । एकैकं देहि-एकशो देहि । द्वौ द्वौ-द्विशः। सिर्भवति । वृत्तेन क्षिप्तः-वृत्ततः क्षिप्तः । चारिकतिशः । एकैकेन दीयते-एकशः । द्वाभ्यां | श्रेण न व्यथते चारित्रतो न व्यथते । वृत्तेनातिद्विशः। एकवचनांतात-माषं मापं देहि-माषशः गृयते--वृत्ततोऽतिगृयते । अकर्तृग्रहणे किं ! देहि । पणशः । पादशः । स्य्येकादिति । पुत्रेण क्षिप्तः । किं! माषौ माषौ ददाति । वीप्सायामिति हरीयमानपापेन ॥ ६४ ॥अकर्तभांतान्मृदः किं ! द्वौ ददाति । तसिर्भवति आभ्यां योगे । वृत्तेन हीयते । वृत्ततो *स्येः पादादिभ्यो दंडत्यागे च पुन खं हीयते । धनेन पाप:-धनतः पापः। च॥ ५९॥ स्थिसंज्ञात परेभ्यः पादादिभ्यो साया व्याश्रये ॥६५॥ व्याश्रये नानावुन भवति दंडे त्यागे वीप्सायां च ख तेषां । पेक्षाश्रये तांतात तसिर्भवति वा । नमिरर्ककीद्वौ पादौ दंडितः-द्विपादिका दंडितः। त्रिपदिका । तितोऽभवत् अर्ककर्तिरभवत् । मेघप्रभो मेघेश्वद्विशतिका । त्यागे-द्वौ पादौ विसृजति द्विपा- | रतोऽभवत् । मेघेश्वरस्याभवत् । दिकां विसृजति । द्विशतिको । त्रिशतिका । रोगादपनये ॥ ६६ ॥ रोगात तांतात बीप्साया-द्वौ द्वौ पादौ भुंक्त द्विपदिकां मुंक्ते । तसिर्भवति अपनये प्रतीकारे । प्रवाहिकायाः त्रिपदिका । द्विशातिका । त्रिमोदकिकां। दिमा- प्रवाहिकातः कुरु । प्रछर्दिकातः।। पिका भुंक्ते । स्येरिति किं ! पादं दरितः। कन्वस्तियोगेऽतत्तत्त्वे संपत्तरि चिः॥६७॥ दंडत्यागे चेति किं ! द्वौ पादौ भुक्ते। भतस्य तद्भावः विकाररूपापत्तिरतत्तत्त्वं, त+आधादिभ्यस्तासः ॥ ६० ॥ एभ्यस्तसि-स्मिन् गम्यमाने संपत्तरि संपद्यतेः कर्तरि वर्तमार्भवति वा । आदौ-आदितः । अंततः । न्मृदः कादिभियोंगे चिर्वा भवति । अशुक्लं शुक्लं भग्रतः । पृष्ठेन-पृष्ठतः । सर्वेण सर्वस्मिन् वा | करोति शुक्लीकरोति । शुक्लीभवति । शुक्लीस्यात् । सर्वतः । मन्यतः । यतः। ततः । एकतः । इतः। कृष्णीकरोति । कृष्णीभवति । कृष्णीस्यात् । मर्थतः । शब्दतः । कादियोग इति किं ! अशुक्ल: शुक्लो जायते । *कायाः मतिना ॥ ६१ ॥ प्रतियोगे का- अतत्तत्त्व इति किं ! कटं करोति । संपत्तरीति सात तसिर्भवति । अभयकुमारः श्रेणिकात प्रति किं ! अदेवगृहं सन् देवगृहे भवति । श्रेणिकतः प्रति । भरतात प्रति अकेकीर्तिः- मनोऽरुश्चक्षुश्चेतोरहोरजसः खं ॥ ६८॥ भरततः प्रति । एषां खं भवति च्चा परे । अनुन्मनसं उन्मनस अपादानेऽहीयरहोः ॥६२॥ हीयरुहवर्जि- करोति-उन्मनीकरोति । उन्मनीभवति । उन्मतस्य योः संबंधिन्थपादाने या का विहिता तदंतात नीस्यात् । असकरोति । उपभवति । विचेती

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305