Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
बातः]
शम्दार्णवचाद्रका | म. ४ | पा० ४ ।
ल्य
र्यपस्वत्कमचमयम इति किं ! परिस्खादयति । णो परतः । ज्वलयति । ज्यालयति । बलयति, परिस्खादं । परिस्खादं परिस्खादं । पर्यस्खादि ।। हालयतिमलयति, झालयतिानमयति, नामयति । भपस्वादयति । अपस्वादमपस्खादं । अपा- ग्लपयति, ग्लापयति । स्नपयति, स्नापयति । स्खादि । कामयते । कामं कामं । अकामि । वनयति, वानयति । चमयति, चामयति।अगेरिति भाचामयति । आचाममाचामं । आचामि । मा- किं ? प्रज्वालयति । प्रग्लापयति । प्रक्षापयति । मामयति । आयाममायाम । आयामि । पर्यपपूर्व खचि ॥९६॥ खचि परे णौ पो भवत्युकः । इति किं ! स्खदयति ।
युगंधरः । वसुंधरा । पुरंदरः। *शमोऽदर्शे ॥ ९१॥ शमः प्रो भवत्यदर्शेर्थे हादस्ते ॥ ९७ ॥ हादः प्रादेशो. भवति. णो अमन्योस्तु दीर्वा । शमयति रागं । शमंशमी तसंज्ञके परे । प्रहन्नः । प्रहन्नवान् । त इति शामंशामं । अशमि । अशामि । अदर्श इति किं ? प्रहादयति ।। किं ! निशामयति रूपं ।
xक्त्योः ॥९८ ।। क्तिचक्त्योः परतः रहा। *यमोऽपरिवेषे खार्थे च ॥ ९२ ॥ यमेर- पो भवति । प्रल्हात्तिः । परिवषेऽर्थे स्वार्थे च णौ प्रो भवत्यमञ्योस्तु दीर्वा! | *छादेर्पाद्वयादिगेः ॥९९॥ छादेरुका प्रो यमयति । यमं यमं । याम यामं । अयमि । भवति घत्ये परे दयादिगीन् विहाय । छदः । भयामि । अपरिवेषे इति किं ? यामयत्यतिथीन। प्रच्छदः । उरश्छदः । शिरश्छदः । तनुच्छदः । णावित्येवास्य सिद्ध स्वार्थे चेति वचनं ज्ञापक- भट्यादिगरिति किं समुपच्छादः समुपाभिच्छादः । मन्येषां स्वाथै णिचि प्रो न भवतीति । स्यमै |
*मन्क्यौ ॥१००॥ छादेः पो भवति मन्को वितर्के--स्यामयते ।
च परतः । छदः । प्रच्छन् । उपच्छद् । *मारणतोषणनिशाने शश्च ॥ ९३ ॥ *मसहार्दिः ॥१०१॥ मलंतात् होम्योत्तमारणादिप्वर्थेषु जानाते: स्वार्थे च णौ परतः रस्य हर्द्धिर्भवति । विद्धि। छिद्धि । जुहुधि । मो भवत्यमञ्योस्तु दीर्वा । संज्ञपयति मृगान | मलहोरिति किं ! याहि । व्याधः । ज्ञपयति गुरुं शिष्यः । ज्ञपयति बेरुप ॥१०२॥ परम्य तस्योप भवति । शरान् । तीक्ष्णीकरोति । स्वार्थे चेति समु- भचायि | भस्तावि । भकारि । चयार्थश्चशब्दः।
मतो हे॥१०३।।अकारांतात्परस्य हेरुम्भ* चहः शान्ये ॥ ९४ ॥ चहः शाव्येऽथें । बति । भव । दीव्य । कृष । अत इति किं ! स्वार्थे णौ प्रादेशो भवत्यमञ्योस्तु दीर्वा । चह- स्तुहि । पाहि । हेरिति किं ! नीवतात् त्वं । यति। चहं चहं । चाहं चाहं । अचहि । भचाहि। *उतोऽस्फात् ॥ १०४ ॥ अस्फास्परो या शाव्य इति किं ! चहं चहं । अचहि । कथा- | उकारातस्त्यः तदंताद्धरुप भवति। सुनु । चिनु । दिष्वंतर्गतत्वादेव चहयतीति सिद्ध पचनं तु कुरु । उत इति किं ! जानीहि । भस्फादिति दीत्वार्थ।
कि! मणुहि । प्राप्नुहि । ___ *चागे लहलमलनमालानापनुनमा वाम्बो खं ॥१०५॥ अस्फादुतः सं या ॥९५ ॥ ज्वलादीनामगिपूर्वाणां मोबस्यात् स्यात् मकारयकारयोः परता । मुन्मा,

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305