Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
सनातनजेनमंथमालायां
-
नान्यस्य । गार्छ । पूर्षु ।
त्रिः पचति । चतुष्करोति । चतु:करोति । चतुः ___ खय्परे खं वा ॥ २७ ॥ खय्मरे शरि करोति । चतुष्पठति ।चतु पठति । चतुः पठति । रेफस्य खं भवति वा । चेतस्खलति। चेतस्स्खलति। इससोऽपेक्षायाम् ॥ ३५॥ इसुसंतस्य रेफचेतः स्वलति । कस्कंदति । कस्स्कंदति । कः स्य सिर्वा स्यात् कुप्वोरन्योन्यापेक्षायाम् । सपिस्पंदति। खप्पर इति किं कः सरति । कस्सरति । करोति । सार्प करोति । सर्पिः करोति । साम्पि
छवि ॥ २८ ॥ रेफस्थ सकारादेशो भवति पिबति । सपि पिबतिसर्पिः पिबति । धनुष्खंडयछवि परतः। कश्छिनत्ति। कष्टकारः। कस्थुडति। ति।धनु:खंडयतिधनुः खंडयति।धनुष्पाति। धनुर कश्चरति । कष्टीकते । कस्तरति । | पाति । धनुः पाति । इसुस इति किं ! पय कुरु ।
कुप्वोस्त्येोः सिः॥२९॥ कवर्गपवर्गा- अपेक्षायामिति किं ! तिष्ठतु सप्पिः पिवस्वंभः । दौ त्ये परे शिवर्जितस्य रेफस्य सिर्भवति । काम्य- नैकार्थेऽक्रिये ॥३६ । इसुसोरेफस्य सिर्न फल्प कपाशेषूदाहरणं । यशस्काम्यति । पयस्क- भवति क्रियापदहीनेकार्थपदस्थयोः कुप्वोरपेक्षायां सं । सपिष्क। पयस्पाशं । त्य इति किं ? पयः सर्पिः कालकं । यजुः पीतकं । एकार्थ इति किं ! पिबति । अझेरिति किं ! मुहुः काम्यति । सर्पिष्कुमे । अक्रिय इति किं ? सपिप्कियते॥
* रेरेव काम्ये ॥३०॥ रेरिकारानुबंधस्यैव सेऽयुस्थस्य ॥ ३७॥ इससोः रेफेस्याऽकाम्ये त्ये सिरादेशो भवति नान्यस्य । पयस्काम्यति। स्थस्य से सिर्भवति कुप्वोः परतः । सार्पष्कुंडं । रोरिति किं ? धूः काम्यति ।
सर्पिप्पानं । धनुष्खंड । स इति किं ! आस्ता ___ * निर्दबहिश्चतुराविःमादुसः ॥ ३१ ॥ सप्पिःपिब क्षीरं । अधुस्थस्येति किं सत्सपि:कुंडे। निरादीनां रेफस्य सिर्भवति कुप्वोःपरतः। निष्कृपः। ककमिकंसकुंभकशाकर्णीपात्रेऽतोऽझेः॥३८॥ निष्पेयं । दुष्कृतं । दुष्पीतं । बहिप्कुरु । कम्यादिष्वतः परस्याझेः रेफस्य से अद्युस्थस्य बहिष्पिब । चतुष्कं । चतुष्पदी । आविष्कृत्य । सिर्भवति । अयस्कारः । अयस्कृत् । यशस्कामः। आविष्पठ । प्रादुष्कुर्यात् । प्रादुष्पच ।
अयस्कंसः। अयस्कुंभ: । अयस्कुशा । अयस्कर्णी । नमःपुरस्रोस्त्योः ॥३२॥एतयोस्तिसंयोःरेफस्य | पयस्पात्रं । अत इति किं ! गी:कारः धःकारः । सिर्भवतिः कुप्वोः परतः। नमस्कृत्य । नमस्का ।।
अझेरिति किं: स्व: कृत् । प्रातःकारः। अस्वस्येति नमस्क। नमस्कर्तव्यम् । पुरस्कृत्य ! पुरस्कर्ता। किं ! सुपयष्कारः । त्योरिति कि ? नमः कृत्वा । पुरः कृत्वा शिरोऽधसोः पदे ॥३९॥ अनयोरघुस्थस्य
तिरसो वा ॥ ३३ ॥ तिरसो रेफस्य सिर्वा रेफस्य पदे परतः से सिर्भवति । सिरस्पदं । भवति । तिरस्कृत्य । तिरः कृत्य । तिरस्कर्ता । | अधस्पदं । स इति किं ! शिरसः पदं ।। तिरः कर्ता।
___* कस्कादिषु ॥४०॥ एषु वर्तमानस्य रेफस्य सुचः ॥ ३४ ॥ सुजंतस्य रेफस्य सिर्वा स्यात् | सिर्भवति कुप्वोः परतः । करकः । कौतस्कुतः। कुप्वोः परतः । द्विष्कुरु । द्वि कुरु । द्विःकुरु । | भास्करः । अयस्पिंडः । इत्यादि । द्विष्पठ । द्वि:पठ। द्विःफ्ठ । त्रिष्करोति। त्रि:क- *किंणोस्ससेः षः ॥४१॥ कवर्गेण्भ्यां रोति । त्रिः करोति । त्रिष्पचति । त्रि: पचति। परस्य सकारस्य सेश्च षो भवति । इत्यापिकारो

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305