Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 270
________________ २४ सनातनजैनधमालायां अटि चे च सत्यसत्यपि षो भवति । परिषेवते ।। स्फुरिस्फुरयोनि।।। ६०॥ निसनिभ्या पर्यषेवत । परिषिषेविषते । निषेवते । विषेवते । परयोः स्फुरिस्फुल्योः पो वा स्यात् । निःष्फुन्यवत् । व्यषेवत् । रति, निःस्फुरति । निष्फुरति, मिस्फुरति । निः * सितसयस्य ।। ५४ ॥ परिनिविभ्यः सित फुलति । निःस्फुलति । निष्फुलति,निस्फुलति। सययोः षो भवति । परिपतः । निषितः । वि- वे ॥६१॥ वेरुत्तरयोस्तयोः पो वा स्यात् । पितः । परिषयः । निषयः । विषयः। विष्फुरति । विस्फुरति । विष्फुलति।विस्फुलति । सिद्सइसुदस्तुस्वंजः ॥ ५५ ॥ तेभ्यः | स्कभ्नः पः॥ ६२ ॥ वेपरस्य स्कभ्नातेः सिवादीनां षो भवति । परिषीव्यति । निषी- | षो भवति । विष्कम्नाति । विष्कभिता । विष्कव्यति । विषीव्यति । परिषहते। निषहते । | भकः । पुनः पो नियामः । विषहतापरिष्कर्ता नेमिमाथं परिष्टौतिापरिष्वजते। इणः पीध्वंलुलियां घो दुः॥ ६३ ॥ वाऽटि ॥ ५६ ॥ तेभ्यः सिवादीनां अटि इणःपरेषां एषां धकारस्य ढो भवति । चेषीदवं । पो वा स्यात् । पर्य्यवाव्यत् । पर्यसीव्यत् । च्योषीट्वं । अचेदवाअच्योदवांचकुवे । ववृद्वे। न्यसीव्यत् । न्यपीव्यत्ाव्यपीव्यत् । व्यसीव्यत् । इण इति किं ! पक्षीध्वं । एषामिति किं स्तुवे । पर्य्यषहत । पर्यसहत । न्यषहत । न्यसहत ।। * वेण्ः ॥ ६४ ॥ इणः पराभ्यां इशिम्या व्यषहन । व्यसहत । पर्यष्करोत् । पर्यस्करोत् । परेषां तेषां धकारस्य दो वा स्यात् । लविषीदवं । न्यष्करोत् । न्यस्करोत् । व्यष्करोत् । व्यस्करोत्। लविषीघ्वं । अलविवं । अलविध्वं । लुलुविवे । पर्यष्टौत् । पर्यस्तोत् । न्यष्टौत् । न्यस्तौत् । लुलुविध्वे । प्राहिषीदवं । प्राहिषीध्वं । व्यष्टोत् । व्यष्टौत् । पर्यष्वजत् । पर्यस्वजत् । सेगुलेः संमे ॥६५॥ अंगुले परस्य संगे न्यप्वजत । न्यस्वजत् । व्यष्वजत् । व्यस्वजत् । सकारस्य से पो भवति । अंगुलिषंगासे इति किं ! * स्यंदोऽभ्यनोश्वाऽजीवे ।। ५७ ॥ अभ्य- | अंगुले संगः ।। नुभ्यां तेभ्यश्चोत्तरस्य स्यदेः षो वा स्यादजीवेऽर्थे। भीरोः स्थान ।। ६६ ॥ भीरो: परस्य अभिस्यदते, अभिष्यंदते तैलं । अनुष्यंदते, स्थानस्य से पो भवति । भीरुष्ठानं । अनुस्यंदते । परिस्पंदत्ते, परिष्यंदते । निष्य- ज्योतिरायुषः स्तोमः ॥ ६७ ॥ आभ्यां दते, निस्पंदते । विष्यंदते, विस्यंदते । अजीव स्तोमस्य पो भवति से ।ज्योतिष्टोमः। आयुष्टोमः। इति किं ! अभिस्यदते मत्स्यः। | *स्तुच्चाग्नेः ॥६८।। अग्ने परयोस्तुत्स्तोस्कंदोऽते ॥ ५८ ॥ वेः परस्य स्कंदेर्वा मयोः से पो भवति । आबिष्टुत् । अग्निष्टोमः । षो भवति-अतसंज्ञके परतः । विष्कत्ता । वि- मातृपितुः स्वस् ॥ ६९ ॥ आभ्यां स्वस स्कंता । अत इति किं विस्कन्नः । विस्कन्नवान्। संकारस्य षो भवति से । मातृष्वसा।पितृष्वसा। परेः ॥५९॥ परेः परस्य स्कंदेर्वा पो भवति। वाऽनुपि ॥ ७० ॥ अनुपि से ताभ्यां स्वसुः परिष्कत्ता, परिस्कंचा। पृथकसूत्रात् तेऽपि स्यात् । षो वा स्यात् । मातुः ष्वना । मातुः स्वसा । परिष्कण्णः, परिस्कन्नः । परिष्कण्णवान् , पितुः ष्वसा । पितुः स्वसा । परिस्कन्नवान् । * प्रादुर्गेर्यच्यस्तेः । ७१ ॥ प्रादुःशब्दात्

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305