Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
म्यादयः ।
अर्थः
३२६ हेड ३२७ वट। ३२८ भट , ३२९ नट
वेष्टने परिभाषणे नृत्ती लोटने तृप्तौ च हसने शंकने संजने
हे
३३१ चक ३३२ कखे
३३३ रगे
सं.
अर्थ: २८९ द्युत) २९. लुटै . दीप्ती २९१ शुभै) . २९२ रुचै अभिप्रीतौ च २९३ श्विता २९४ त्रिमिक २९५ त्रिविदार __ मोक्षं च २९६ घुटै परिवृत्ती च २९७ रुटै २९८ लुटै । प्रतिघाते ३९९ लुठे ). ३०० शुभै संक्षोभे ३०१ णभै हिंसायां
अवयंसे ३०३ धंसु ३०४ ध्वंसुरु गतौ च ३०५ स्रमुक विश्वासे ३०६ तुरू वृत्तौ ३०७ धुङ
शब्दकुत्सायां
संवरणे
३०२ स्रंसुछ।
कुटिलायां गतौ
वृद्धी
स्पंदूर
सवे
३१० पूरु
सामर्थ्य
हिंसायां
३३४ लगे ३३५ हगे ३३६ हगे ३३७ षगे ३३८ ष्टगे । ३३९ अक । ३४० अग ३४१ कण ३४२ रण ३४३ चण ३४४ वण ३४५ श्रण ३४६ मथ ३४७ नथ ३४८ क्रथ ३४९ कथ ३५० चण ३५१ हल । ३५२ मल । ३५३ ज्वल ३५४ स्मृ ३५५ दृ ३५६ न ३५७ श्रा ३५८ चलि ३५९ छदिर ३६० लडि ३६१ मदी ३६२ स्वनिर् ३६३ ध्वन ३६४ फल
चलने
दीप्तौ आध्याने भये
३११ घटैण् चेष्टायां ३१२ व्यथैष् चलभात्योः ३१३ प्रथैः प्रख्यातौ ३१४ प्रसैष् विस्तारे ३१५ मुदैष् मदे ३१६ स्खदैष् खनन ३१७ भित्वराषै संभ्रमे ३१८ ऋदैष् । ३२९ क्लदै
वैतव्ये ३२० ऋदिर) ३२१ क्षजिङ् गतिदानयोः ३२२ दक्ष गतिहिंसायां, ३२३ कृपैपायां
दितोऽमी ३२४ ज्वर
रोगे ३२५ गड सेचने
नये
पाके कंपने ऊर्जने जिहोन्मयने हर्षग्लपनयोः अवतंसने
शब्दे
गतौ

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305