Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
१५८
सनातनजेनग्रंथमालायां
[मेनेंद्र
-
स्येति किं ! उज्झन् । उज्झिता। | अन्यस्मातातस्मिन् । तस्मातायस्मिन् । यस्मात् ।
थादत ।। ४ ॥ थात्परस्य झस्य अद् भवति। कस्मिन् । कस्मात् । वदति । ददतु । जाग्रति । जाग्रतु।
जसः शी ॥ १४ ॥ मेरकारांतात्परस्य देऽनतः ॥५॥ दविषयऽनतः परस्य जसः शी इत्ययमादेशो भवति । सर्वे । विश्वे । सस्थाद् भवति । चिन्वते । चिन्वतां । अचि- अन्ये । ये । ते। के। न्यन । विक्रीणते । द इति किं ! पुनति । अन- आप औतः ॥ १५॥ आवंतात्परस्यौतः त इति किं ! च्यवंते । उत्प्लवंते । शी भवति । कन्ये पश्य । दामे तिष्ठतः। दामे पश्य ।
* शीको रत् ॥६॥ शीठः परस्य झो रद् नपः॥१६॥ नपः परस्य औतः शी भवति । भवति । शेरते । शेरता । अशेरत । दधिनी स्तः । दधिनी पश्य । पापे स्तः । पापे
बेरोः सिद्धसेनस्य ॥७॥ वेत्तेः परस्य त्यज । फले । धने । वने । कुले । माले। झो रद् भवति दे सिद्धसेनस्याचार्यस्य मतेन । जसशसोः शिः॥ १७ ॥ नपः परयोः जससंविद्रते । संविद्रतां । समविद्रत । संविदत। शसोः शिर्भवति । ज्ञानानि संति। ज्ञानान्याश्रय। संविदतां । समविदत ।
| एवं-दधीनि । मधूनि । कुलानि । मालानि । जसा भिसोऽत ऐस ॥ ८॥ अकारांतात् भिस | सहचरितस्य शसो ग्रहणादिह नेप्यते-पात्रशो ऐस भवति । जिनैः । सुरैः । असुरैः । नरैः । । ददाति । वनशः प्रविशति । अत इति किं ! यतिभिः । विद्याभिः । ऐस्कर- *अष्ट औश।।१८।।अष्टनशब्दाद् कृताकारात णादतिजरसैः।
परयोर्जसशसोः औश भवति । अष्टौ यांति । * नेदमदसोऽकः ॥ ९॥ आभ्यां ककारर- अष्टौ पश्याकृताकारपारग्रहादिह न भवति । अष्ट हिताभ्यां भिस ऐस न स्यात् । एभिः।अमीभिः। तिष्ठति ।अष्ट पश्य । ज्ञापकमिदमेवात्वविकल्पस्य. भक इति किं ! इमकैः । अमुकैः । । प्रधानसंप्रत्ययादिह न भवति। प्रियाष्टानस्तिष्ठति।
स्नान्डष्टाङसेः ॥१०॥ अतो ङसादीनां प्रियाप्टनः पश्य । ओशा सिद्धेऽप्यौशग्रहणमष्टावास्यादयो भवंति । जिनस्य । जिनेन । जिनात । चक्षत अष्टयतीति किवतेऽपि श्रवणार्थमष्टाविति । भतिजरसेन । आत्करणात-अतिजरसात । रबिलः ।। १९ ॥ इल्संज्ञकात जमशसोः
केर्यः॥ ११ ॥ अतो यो भवति। देवाय। | उप् भवति । षट् । पंच । सप्त । अष्ट । नव । दश जिनाय । दानाय ।
कति संति वीक्षस्व वा । प्रधाने कार्यसंप्रत्ययादिस्नेः स्मैः ॥ १२॥ स्नेः परस्य के स्मै ह न भवति । प्रियषषः प्रियपंचानः तिष्ठति । इत्ययमादेशो भवति । सर्वस्मै । विश्वस्मै । प्रियकतीन् पश्य । अन्यस्मै । तस्मै । यस्मै । कस्मै । भस्मै । अत नपः स्वमोः ॥२०॥ नपः स्वमोरुप भवति। इति किं ! भवते ।
| दध्यस्ति । दधि पश्य । एवं- वपु । जतु । मधु । • उघसेः स्मिन्स्मात् ॥ १३ ॥स्नेरकारांता- | उदश्चित् । यत्कुलं, तत्कुलमित्यत्र कृताकृतप्रसंगात्परयोर्डिङस्योः मिन्स्मातौ स्तः । सर्वस्मिन् । दानत्यं त्यदायत्वं बाधते । यस्य च लक्षणांतरेसर्वस्मात् । विश्वस्मिनाविश्वस्मात् । अन्यस्मिन् । णामभावेन निमित्तं विहन्यते न तदनित्यमिति ।

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305