Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
সমানীনগমাখা
शल्यते च । लेखा । लेहुँ । लेडव्यं । गुडलिट् । क्रोत्स्यत्ति । शप इति कि दास्मसि । स्ध्वोरिति बोडा । गुणवट् ।'
किं! बोद्धा । दादेवापः ।। ६७ ॥ दकारादे| हस्य प- प॥ ७४ ॥ दवातेषतस्य बसो भए कारादेशो भवति झल्यंते । दम्या । दाधुं । स्यात् झलि परतः । धत्से । धत्त । धत्तेः वित्यः । दग्धव्यं । कर्मेधनधक् । दादेरिति किं ? परीषह- +योन्येषां ॥७५॥ दधातेर्यकुवैतस्य बशो सट् । पोरिति किं ! दामलिट् । | भव भवति झल्यन्येषामाचावार्णा मतेन । धात्तः।
या दुइमुहष्णुहणिहां ॥ ६८॥ एषां धात्यः । दातः । दात्यः । हकारस्य धो वा स्यात् शस्यते च । दोग्या। *धेस्तयोः ॥ ७६॥ धेटो यचंतात्परयोब्रोग्छ । द्रोग्धव्यं । ध्रुक् । द्रोढा । द्रोढुं । तथोरेकेषां मतेन भष्स्यात् । दादः। दादः । द्रोडव्यं । श्रुट् । मोग्या । मुक् । मोडा । मुट् । दातः । दास्थः । स्नोग्यत्र । स्तुक् । स्नोढव्यं । स्नु । स्नग्धा। * अधः ॥ ७७ अदधाते. झपंतात्तथोष स्निक् । स्नेढा । स्निट् ।
स्यात् । लब्धा । लब्धं । लन्धव्यं । अलम् । नहोधः ॥ ६९ ॥ नहेर्हस्य पादेशो मवति । अलब्धाः । दोग्या । दोग्धुं । दोग्धव्यं । अघ शल्यतेचा संनद्धः। संनद्धवान् । नद्धा । न । इति किं ! धत्तः । वत्यः । नद्धव्यं । परीणत् ।
झलो जर ।। ७८ ॥ झल: पदांते वर्तमानआहस्थः ॥७॥ आहो हस्य यो भवति । स्य जश भवति । सुवागाचार्यः । तत्वविद्याति । शलि । सत्यमात्य त्वं ।
अजत्र । त्रिष्टुम् । वश्वभ्रस्जसृजमृजयजराजभाजच्छशां प पढोः कः सि ॥ ७९ ॥ षकारदकारयोः ॥७१ ॥ वश्चादीनां छकारशकारयोश्च अल्यंते ककारादेशो भवति सकारादौ परतः । पक्ष्यति । चषो भवति। बष्टा । वृष्टुं । वेष्टव्यं । कर्मवृट् । तोक्ष्यति । लेक्ष्यति । वक्ष्यति । सीति किं टेष्टि। अष्टा । प्रष्टुं । अष्टव्यं । धानामृट् । स्रष्टा । सष्टुं। *द्रातस्य तो नोभत्यूमर्थ ॥ ८ ॥ लष्टव्यं । तीर्थसृद् । मार्टा । माष्टुं । मार्टव्यं । | दकाररेफाभ्यां परस्य तसंज्ञकस्य तकारस्य कर्ममृट् । यष्टा । यष्टुंायष्टव्यं । देवेट् । राष्टिः। नत्वं भवति दस्य च पूर्वस्य-मदादीस्त्यक्त्वा । सुराट् । प्राष्टिः । विभाट् । प्रष्टा । प्रष्टुं । मष्ट-भिन्नः । भिन्नवान् । छिन्नः। छिन्नवान् । गूर्ण। व्यं । धर्मपाद । वेष्टा । वेष्टुं । वेष्टव्यं । विट् । गूर्णवान् । च आचरणे।चीर्णः । चीर्णवान् । परिबाट ७२॥ परेर्बजेर्डत्वं निपात्यते पदांते । द्रादिति किं ! मुक्तः । मुक्तवान् । तस्येति कि!
एकाचो वो भए अपः स्थ्वोः ॥७३॥ भित्तिः । अमत्पमिति किं ! म मित्तवान्। धोरेकाचो शवंतस्य योऽवयवो पर तस्य भए | पूनः। पूर्तवान् । मूर्तः । मूर्तवान् । .... स्यात् , सकारे ध्वे च पदांते च । भोत्स्यते ।। स्फादेरोता घोर्यण्वतोऽध्यायः ॥८॥ अमुद्ध्वाधर्मभृत् ।'मोक्ष्यते।अनुवं । मंत्राट्। स्फादेयाख्यावर्जितादाकारांतादोर्यण्वतः परस्त्र धोक्ष्यते। अधुग्ध्वं । गोधुक् । एकाच इति किं ततकारस्य नो-भवति । संस्थानः। संस्त्यानदामलियतीवि किए-दामलिट् । वश इति कि! बान् । निद्राणः । निवाणवान् । बानः ।

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305