Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
सनातनजनप्रथमाया
[जैनेंद्र
नैयायिक: । सौवागमः । स्वर्हता प्रोक्तं सौवईत परतः । पूर्वासु वर्षासु भवः पूर्ववार्षिकः । तत्वं । पद इति किं यत इमे शिष्याः याताः। अपरबार्षिक: । पूर्वशारदः । पूर्वनैदापः । ख इति किं ! वाश्विः। अक्ष्वादेरिति किं ! अभ्यं- मंशादिति कि पूर्खास्वतीतास वर्षासु मवा पोर्चजनेन चरति-आभ्यंजनिकः।। वर्षः । मापरवर्षः।
द्वारादेः ॥१०॥ द्वारादीनां यव ऐयौव् स्त: मुसर्वाद्रिाष्ट्रस्य ॥ १८ ॥ एभ्या परस्य इति णिति परतः। द्वारे नियुक्तः दौवारिका । राष्ट्रवाचकस्यैन्मवति हृति परतः । सुपंचालेषु द्वारपालस्यापत्यं दौवारपालिकः । वरेण चरति | जातः सुपांचालकः । सर्वपांचालकः । भर्द्धपांसौवरिकः सौवाध्यायिकाव्यक्लसे भवः वैयक्लसः। चालकः।सुमागधकः सर्वमागधकः। भर्द्धमागषकः ।
न्यग्रोधस्यैकस्य॥ ११ ॥ न्यग्रोधस्य एक- दिशोऽमद्रस्य ॥ १९ ॥ दिकशब्दात्परस्य स्य केवलस्य यो यकारस्तस्य ऐय् भवति । न्य- राष्ट्रस्य मद्रवर्जितस्य ऐन्मवति। पूर्वेषु पंचालेषु प्रोषस्यायं नैयपोधो दंडाएकस्येति कि.न्यग्रोभि- जातः पूर्वपांचालकः । अपरपांचालकः दक्षिणकायां भवान्यानोधिकः ।
पांचालकः । उत्तरपांचालका अमद्रस्येति किं : *यव्यंगादेः ॥ १२ ॥ अत्यांतस्य व्यंगादीनां | पौर्वमद्रः । आपरमदः। चादेरचा ऐब्भवति हृति । परस्परं व्यवक्रोशनं प्राग्ग्रामाणां ॥ २० ॥ दिशः परेषां प्राग्देव्यवकोशी।व्यापहासी। व्यापचर्ची वर्तते।व्यांगिः। शेग्रामाणामैब्भवति इति परतः । पूर्वेषुकाम । स्वांगिः।व्यवहारेण चरति-इति व्यावहारिकः। शम्यां जातः पूर्वकामशमः । अपरकामशामः ।
*धादेरौ ॥ १३ ॥ श्वनशब्दादेरिकारादौ पूर्वकार्णमृत्तिकः । अपरकाÓमृत्तिकः । प्रागिति हत्यचामादेरे भवति ।श्वकर्णस्यापत्यं श्वाकर्णिः। किम् ? पैर्विदेवदत्तः। श्वादष्टिः । श्वागणिकः। भौ इति किं? श्वादंष्ट्राया | *स्थ्यधिकाभ्यां वर्षस्याभाविनि ॥२१॥ विकारः शौवादंष्ट्रो मणिः।
भाभ्यां वर्षस्यैब्भवति-मभाविन्यर्थे इति परे । * इमः ॥१४॥ इश्त्यांतस्य श्वात्यैब्भवति। दाभ्यां वर्षाभ्यां निवृतो भृतोऽभीष्टो ना द्विवार्षिकः। श्वाकर्णेरिदं वाकणे । श्वाभस्त्रं । इञ इत्या । त्रिवार्षिकः । अधिकेन वर्षेण निर्वस:-भधिक
वा पदस्यानौ ॥ १५॥ पदशब्दांतस्य- बार्षिकः। मभाविनीति किं वर्षे भावि-दैवार्षिकं । श्वादेरनिकारादौ हत्यैप स्याद्वाराश्वापदानां समूहः त्रैवर्षिकं धान्यं । श्वापदं । शौवापदं । अनौ इति किं ? श्वापदै- *मानसंवत्सरस्याशाणकुलिजस्याखौ ॥२२॥ भरति श्वापदिकः।
स्थ्यधिकाभ्यां परस्य शाणकुलिजवर्जितस्य *मोष्ठभद्राज्जाते ॥ १६ ॥ आभ्यां परस्य मानस्य संवत्सरस्य चैब्मवति अखौ । द्वौ कुडनी पदस्याक्ष्वादेरेन्भवति जातेऽप्रोष्ठपदास जातः प्रयोजनमस्य द्विकौडविकः । त्रिभिः सुवर्णैः प्रोष्ठपादः । भद्रपादः बालकः । जात इति किं! | क्रीतं त्रिसौवर्णिकं । द्वाभ्यां षष्टिभ्यां भृतः द्विषाप्रोष्टपदासु भवः प्रौष्ठपदः । भाद्रपदो मेषः। ष्टिकः । अधिकषाष्टिकः । विनवत्या. क्रीतं
अंशाहतोः ॥ १७ ॥ अंशादवयवात्प- द्विनावतिकं । द्वाभ्यां संवत्सराभ्यां भृतः द्विसारस्य वाचकस्यादेस्यः ऐप: स्यात् णिति वत्सरिकः । अधिकांवत्सरिकः । भशाणकु

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305