Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
१५०
सनातनजेनग्रंथमालायी--
.
दर्शनं । अकितीति किं ! सृष्टः । दृष्टः। संश्लेषः संनिकषी वा संधिरिति लोकत एव ज्ञेयं । अस्पृशादिसपो वा ॥६१॥ स्पृशादीनां सृपेश्च वक्ष्यति 'अचीको यण,,दध्यशानासंधाविति किं ! शस्यकिति अम् वा भवति । स्पष्टा । स्पर्धा ।। दषि अशान । मटा | मष्टा । ऋष्टा । कर्दा । त्रप्ता । ता । संहितैकपदे नित्या नित्या धातूपसर्गयोः। द्रप्ता । दर्ता । सप्ता । सप्र्ता ।
नित्या समासे वाक्ये तु सा व्यपेक्षामपेक्षते।।१ ध्वादेः प्णोऽष्ठयाष्ठिवप्वष्कः स्नं ॥६२॥ छेऽचः ॥६९॥ अचः छे परतः तुगागमो धोरायोः षकारणकारयोः सकारनकारादेशौ स्तः भवति । गच्छति । इच्छति । पृच्छति । म्यादीन वर्जीयस्वा । सहते । नयति । नवति। भाङ्माजोः ॥ ७० ॥ अनयोस्तुग भवति वादेरिति किं ! पोडन् । लषति । भणति । के परतः । आच्छादयति । आच्छिनात्त।माच्छैमष्ठ्यादेरिति किं ! प्ठ्यायति । निष्ठावति । सीत् । माच्छिदत् । सकारः किं ! माछत्रमानषष्कते।
यति माग्नं । उपमात्रं । उपमाछत्रमानयति । ज्योः ख वलको ।। ६३ ॥ वकारयकारयोः । *यो वा पदस्य ॥ ७१ ॥ पदस्य संबंधिनो सं भवति वलि कौ च परतः। देदिवः। देदिमः। पश्छो वा तुक् स्यात्। बदरीच्छायाकुबलीच्छाया। सेसिवः । सेसिमः । ऊयी-ऊतः । क्नूयी-क्नूतं। पइति किं ? श्वेतच्छत्र । पदस्येति किं ? हीच्छति मायी-क्ष्मातीकडूबोभावल्कौ इति किं ? सेव्यते । म्लेच्छति । अपच्छायते ।
हलम्यान्यः सुसिप्त्यनच ॥ ६४ ॥ *पस्य ॥ ७२ ॥ पदस्य संबंधिनो दीसंज्ञस्य हलंतात की चार च यो दीस्तदंताच सुसिपति- स्थाने य: पस्तस्य तुग्वा स्यात् छे परतः । हे पामनचा खं भवति । तक्षा। उखाश्रत । कुमारी। इंद्रभूते उच्छत्रमानय । हे इंद्रभूते उछत्रमानय। गौरी । प्रतिमा । बहुराजा । अभिनस्त्वं । अछि- भचर्चाको यण ।। ७३ ॥ मचि परे इक: नस्त्वं । अबिभर्भवान् । अजागर्भवान् । हल्- | षण भवति । म्याग्ध इति किं ! जिनः। लक्ष्मीः । क्षीरपाः। त्वं दध्यशान नंदन मध्वपनय रागबर्द्धनं धीर। निष्कौशानिः । अतिखट्वः । सुसिप्तीति किं ! पित्रर्यः परिहार्यो राजकुले लाकृतिस्त्याज्या ।। भवात्सीत् । अनजिति कि ? भिनत्ति । ___ एचोऽयनायाब ।। ७४॥ एचोऽचि परे
फेरेकः ॥६५॥ एमत्परस्य के खं भवति । भयादयो भवति । नयनं । पवनं । रायो । नावी। हे मुने । हे साधोः । एक इति किं ! हेगौः। | भगव्यतिरध्वमाने ॥ ७५ ॥ गोरव निपा
मात ॥ ६६ ॥ प्रादुत्तरस्य केरनच: ख त्यते अध्वपरिमाणे यूतौ परतः । गव्यूतिः । भवति । भोः बुध । हे जिनदत। .. मध्यमान इति किं ! गोयतिः।
पिति कृति तुक ।। ६७ ॥ प्रातस्य तुगा- यि से ॥ ७६ ॥ वकारांतो व मादेशः गमो भवति पिति कृति परतः । अग्निचित् । स यथास्थाने भवत्येचो मकारादौ त्ये परतः । प्रस्तुत्य । पिति कृति' इति किं ! चितं गुरुषु। यति । नाव्यति । स्थानिमहम किस्यति । मस्पेति कि 'अम । प्रामणी। परियति । पित्य इति कि ! गोम्यो । त्यति
संभो ॥६॥ संघाविस्यविकारो वेदितव्याः गोमोन । ".

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305