Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 267
________________ वादावचंद्रिका .. ५पा. ४ भानुम्याद ॥ ९॥ भवर्माताद्वयोरखाः किम्पुष्णं । किम उष्ण । बसम मतं । तदु खंचवा मालनीतऽशि परतः । पटविह । अब यो । मय इति विकस्विर उपैति । मचीति. पट हह । पटामिह । समाहुतिमाहुबाहुः। किंश भवतु।::: सनुनीति किं । पटबु । पट उ । मादिति किं! म्मो मद्तु पाद स मापो यो गम् अघोत्र । अषो भव। | तदंतात्परस्याचा नित्यं समुहमवति । कुकारते। हलि ॥१०॥ न्योः सं भवत्यशि हलि सुगमिह । कुर्वनास्त माहिति सिमामस्ते। परतः। नित्यार्थमिदं ।भगो देहि। देवा गाति । अचीति किं पठन् स्मते। वृक्षहसति । मशि हनीति किस करोति । होहि खं ॥१९॥ कारस्थ डको परे के अनुगमोऽम् ॥ ११॥ नुका सकारतस्य च | भवति । गृहं । लीदं । पवस्व अं इत्यनुस्वारो भवति हलि परे । 1- रोरि ॥२०॥ रेफस्स रेफे परे स भवतिः यम्यते । धर्म शृणोति । पापं हति । हलीति | अमीरथेन । पुनारमते। .. किं ! इदमत्र । * अंतेऽः ॥२१॥ अंते वर्तमानस्य रेफस्य ना नमापति प्रालि ॥ १२ ॥ नकारस्य | इति विसर्जनीयो भवति । देवा । कविः । मकारस्य चापदांते वर्तमानस्य में भवति मलि प्रातः । अंत इति किं ! स्वरत्र । परतः। यशांसि । तेजासि । पुंसि । अपदांत सर्परे खरि ॥२२ ॥ रेफस्य बिसगो भवति इति किं ! भगवान् शांतः । शलीति किं ? गम्यः । शपरे खरि परत। नरः सरुका । पुरुषात्सरति। समाद् ॥ १३ ॥ समो मकारस्य मकार कुप्वोः ॥ २३ ॥ सर्भूतयोः कवर्गपवएव निपात्यः राजतौ क्व्यंते परतः ।सम्राट् भरतः। र्गयो शर्मरे खरि परतः रेफस्स विसर्गो भवति । गः कुछ टुकशरिया ॥१४॥कारणकारयोः | वासः क्षौमं । अद्विः सातं । कुक् टुकौ वा स्त; शरि परे । प्रान्छेते । कर पौ च ॥२४॥ खरि स्थितयोऽकुष्यो। पारछेते । माशेते।सुपण्छेते। सुपण्शेते ।सुपण परतः रेफस्परक इत्येतावादेशौ भवता शेते । शरीति किं पारोति। विसर्गश्च । अंत:करोति, मंतः करोति । कास्त्र नश्शि तुझ्॥१५॥ पदांतस्य नकारस्य नति । कः खनति । अंत पचति । अंतः शकारे तुम्वा स्यात् । कुर्वन्च्छेते । कुर्बञ्चशेते । पचति । पक्षाफलति । वृक्षः फलति । कुप्वो. कुर्वन्यते । श्रीति किं कुर्वन्पंडः। रित किम् ! कचरति । हनादधुः सोऽय॥१६॥डकारांतानकारी- शरि सच ॥ २५॥ रेफस्य सकारादेशो नाच सकारस्य श्चोऽवश्ववर्जितस्य धुडागमो | भवति विसर्गश्च शरि परता। करशेते । काशेते। पबति । मधुलिसीदति । मधुलिट्सीदति ।महा- | कष्पंडे । कः पंडे । कस्सरति । कः सरति । उत्साधु महान्सास इति मिलिट् पंडे। अंतशोमते | अंताशोभतेशिरीति कि कंपति प्रश्च इति किं १ अटयोतति । रेष सुपि ॥ २६ ॥ शरि मुपि रेः सो. ममो योग्यमः ॥१५॥ मयः परस्य उमः भवति विसर्गन्ध । पयस्तु । पयःसानियमायों .. बोया प्रति अवि परे । बम्बत्र । शमु पत्र।। योगः । रेरिकारानुबंधस्यैव भूपि सत्वविसी

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305