Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 257
________________ ]ि शब्दार्णवचेद्रिका | अ. ५। पा०३। तरां । शष्वति किम् ! उनीहि । + नानैवार्थाधिक्याप ॥ ४ ॥ नानैवार्थे 'आधिक्ये आनुपूर्वे चायें है स्तः । यस्मात्कापणादिह भवच्या मार्ग मार्च देहि । नामेति किं ? इह भवद्भयां माषं देहि । एवार्थ इति किंएक हौ श्रीन् वा माषान्देहि । नमो नमः । कन्या कन्नी दर्शनीया । ज्येष्ठं ज्येष्ठं प्रवेशय । मूछे मूले स्थूलाः । अग्रे अग्रे सूक्ष्माः । | स्मृहत्वरमवदस्तुस्पशोऽत् ॥ २१३ ॥ ret स्यात भवति कच्परे धौ परतः । सन्बद्धाबापवादः । मसस्मरत् । अददरत् । अतत्वरत् । reseत् । अमग्रदत् । अतस्तरत् । अपस्पशत् । वाष्टिष्टयोः ॥ २१४॥ एतयोश्चस्य कच्मद्वा स्यात् । अववेष्टत् । अविबेष्टत् । अचचेष्टत् अचिचेत् । +- चापले ॥ ५ ॥ चापलेऽर्थे द्वे भवतः । नहिरहिः । बुध्यस्व बुध्यस्व | हस्त्यागच्छति हस्त्वा गच्छति । लघु पलायध्वं लघु पलायध्वं । पृथायोगात त्रिरपि प्रयोगः | अहिरहिरहि । । * गणश्चैः || २१५ ||गणयतेश्चस्य कचि या ईभवति । अजीगणत् । अजगण्णत् । चकारादचीकथत् । इति जैनेंद्रव्यकरणे शब्दार्णवचंद्रिकाय वृत्तौ पंचमस्याध्यायस्य द्वितीयः पादः ॥ २ ॥ स्तनमाख्यत्-अतस्तनत् । अवगमत् । *घेीरऽनजादेः॥ २१२ ॥ अनजादेश्चस्य चेहभवति वौ कच्परे जनवखे । अजीहरत् । अवबुधत् । घेरिति किम् ? अविव्रजत् । अनजादे रिति किंणुनवत् । धाविति किं ! अररक्षत् । तृतीयः पादः । 1 सर्वस्य ॥ १॥ सर्व्वस्येति द्वे इति च एतद् द्वितयमधिकृतं वेदितव्यं । के द्वे ये शब्दतोऽर्थतश्चांतरतमे । वक्ष्यति वीप्सायामिति-ग्रामो मामो रमणीयः । परो त्रिः ॥ २ ॥ प्रकृतयोर्द्वरुकयोः परोऽवयवो त्रिसंज्ञो भवति । अवकाश् माणवक । माणवक माणवक इदानीं ज्ञास्यसि जाल्म । त्रिप्रदेशाःन प्रेरित्यादयः । + डतरडतमयोः समानां स्त्रीभावे ।। ६ ।। समानां समत्वेन विचार्य्यमाणानां डतरडतमतिस्व द्वे स्तः खीलिंगे भावे । उभाविमावाढ्यौ कतरा कतरा अनयोरायता । कतमा कतमा अनयोराढ्यता । डतरडतमयोरिति किं ? उमाविमावाच्य कानयोराढ्यता । समानामिति किं ? आयोज कतरास्याढ्यता । स्त्रीति किं ? उमाविमावा कतरोऽनयोर्विभवः । भाव इति किं द्वौ इमौ लक्ष्मीबंतौ । कतराऽनयोर्लक्ष्मीः । * पूर्व्वप्रथमस्याऽन्यातिशये ॥ ॥ पूर्वप्रथमयोर्द्वे भवतः अन्यस्मादतिशवार्थे । पूर्वं पूर्व पुष्यति । प्रथमं प्रथमं पच्यंते । अन्यग्रहणं किं.. पूर्वतरं पुष्यंति । प्रथमतरं पच्यंते । 1 * मो षोत्सयों त्रिपूर्ती ॥ ८ ॥ एषां द्वे स्तः अत्रिपूर्त्यर्थे । *ग्वाऽमीक्ष्णाविच्छेदे ॥ ॥ भृशादिष्वर्थेषु वर्तमानस्य पदस्य वाक्यस्य वा द्वे रूपे भवतः प्रागेव तत्तमाद्युत्पत्तेः । लुनीहि लुनीहि rederi नाति । autoाधीष्वेत्येवायमधीते । मुक्त्वा मुक्त्वा भजति, भोजं भोजं बजति । प्रप्रणम्य जिनं मन्यः संसमित्व तपः परम् उपपद्यते श्रेय उदुत्पन्नमहोदनः ॥ *सामीप्येऽघोऽध्युपरि ॥ ९॥ न स्तः सामीप्येऽर्थे ! अघोऽयो नरकारने अध्यादिधनाणि । चरति चरति ब्रह्मचर्य्य। प्रागिति किं पठति पठति | उपर्युपरि स्वर्गपटलानि । सामीप्य २६

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305