Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 238
________________ १८२ - सनातनजैन ग्रंथमालायां [मैनेंद्रगौः । गावौ । गायः । धौः । यावौ । चायः। । पुत्रेऽहें मातुः कपोऽ॥८१॥ बसे मातृशवाऽस्मण्णश।।७२।।मस्मदो णश वाणिद्भवति। ब्दात् परस्य कपो वा भड् भवति की परतःपुत्रेऽहें चकार । चकर । विललापाविललप। | पुत्रप्रशंसायां। हेगार्गामातः। पुत्र इति किं ! हेगार्गी * सखितोऽको । ७३ ॥साखितः परं धं णि- मातृके पुत्रि । अर्ह इति किं : गार्गीमातृक । द्वद्भवति अकौ परतः । सखायौ । सखायः।। बोशनाशनन् ।।८२।। एतौ निपात्यो को वा। सखायं । सखायौ। तकार इति किंाइमे सख्यौ। । हे उशन। हेउशनन् । हे उशनः। उशनसः ससं अकाविति किं ! हे सखे। नत्वं च निपात्यते । * इन्सौ ॥ ७४ ॥ तस्य छन् भवति अकौ सौ ऋतामिद्धोः।।८३॥ ऋकारांतस्य धोरिकारापरतः । सखा। | देशो भवति । किरति । गिरति । विस्तीर्ण । __ ऋदुशनस्पुरुदंशोऽनेहसां ॥ ७५॥ ऋका- | गीर्य्यते । धोरिति किं ! मातृणां । रांतानां उशनसादीनां च छन् भवति धे अको उकः घोः ॥ ८४ ॥ उडः ऋत इभवति । सौ परतः । कर्ता । दाता। पिता । माता। कीर्तयति । कीर्तयतः । कीर्त्तयति । उशना । पुरुदंशा । अनेहा । अकाविति किं ! पुवात ॥८५||पवर्गाहकाराच्च परस्य धो:ऋतः हे दातः । हे मातः । हे पुरुदंशः । हेमनेहः । उद्भवति । पूर्वः । प्रपुपूर्षति । बुमूर्षति । तुज्यत् क्रोष्टुः ॥ ७६ ॥ क्रोष्टुः तृत- मुमूर्षति वुवूर्षति । मुनीन् । वद्भवति अकौ घे परतः।क्रोष्टा । कोष्टारौ । क्रो- सावैम्मे ॥८६॥ मपरे सौ परे गोरैप भवति। टारः । कोष्टारं । कोष्टारौ । भकाविति किं ! हे अनैषीत् । अहौषीत् । भलावीत् । अहर्षीित् । कोष्टो । ध इति किं ! कोप्टून् । | म इति किं ! अलविष्ट । +स्त्रियां ॥ ७७ ॥ क्रोष्टुः स्त्रियां तृज्वत् बज्वल्लोऽतः ॥ ८७ ॥ निवदोलकाररेभवति । क्रोष्ट्री। | फांतस्य च गोरत ऐप भवति मपरे सौ परतः। फातस्य च गारत ५ वाऽच्यापि ॥७८॥ क्रोष्टुः तृज्वद्वा भवति | प्रात्राजीत् । अवादीत् । अचालीत् । अचारीत् । अजादावापि भादौ परतः । कोष्टा । कोष्टुना। व्रज्वल्लू इति किं ! मानिरशीत् । मानिरटीत् । क्रोष्टे । कोष्टवे कोष्टोः। कोष्टुः। कोप्टोः। कोष्ट्वोः।। अत इति किं ! न्यमीलीत् । न्यखोडीत् । कोष्टून।क्रोष्टरि,क्रोष्टौ। अचीति किं ? क्रोष्टुभ्यां। हलामचः ॥ ८८॥ हलंतानामच ऐब् भवति कोष्टुभिः । आपीति किं ! क्रोष्ट्रन् । मपरे सौ परतः। भभैत्सीत् । अच्छेत्सीत् । ___ चतुरनहुहोः ॥ ७९ ॥ मनयोरुकारस्य | अरौत्सीत् । हलामिति किं ! गौरिवाचारीत अगवा भवति धे परतः । चत्वारः। चत्वारि । अति- वीत् । अच इति किं ? अधाक्षीत । अनिकोऽपि चत्वाः । अतिचत्वारौ । अतिचत्वारः । मन- | यथा स्यात् । इवान् । अनड्वाही । अनड्वाहः । अनड्वाहं । नेटि ॥ ८९ ॥ इडादौ मसौ परे हलंतस्य अनड्वाहौ। गोरच ऐन भवति । अदेवीत् ।अकोषीता अकति । चकौ ॥ ८० ॥ तयोरुकारस्य वो भवति । इम्यक्षणश्वस्श्व्येदितां ॥९० ॥ हकार को परतः । हे अतिचत्वः । हेअनुड्वन् । मकारवकारयकारांतानां क्षणादीनां च इडादौ

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305