Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
सनातन जनयंथमालाय..
नामः । नामकः । गामुकः । गामकः । आचामः । | घृतं । स्नेहद्रवइति किं ? अयो विलापयति ॥
माचामकः ।
ल्यो लुक् ॥ ४९ ॥ की इत्येतस्य णौ स्नेहद्रवे नुग्वा स्यात् । विनियति । विलाययति आज्यं ।
१९९
जन्वध्योः || ३९ || जानवध्योः कृञ्योः ऐवन स्यात् 1 जनकः । जनः। अजनि । वचः । aasः । भवधि |
+घञ्युपोद्रम्यमः || ४० || उपोद्धयां रमि मोः घञि ऐम भवति । उपरमः । उद्यमः । विश्रमो वा ॥ ४१॥ विपूर्वस्य श्रमेर्घञि बैब्न स्यात् । विश्रामः । विश्रमः ।
स्फायो वः ॥५१॥ स्फायो णौ परे वादेशो भवति । स्कावयति । स्फावयतः। स्फावर्यंति।
1
शदोऽगतौ तः ॥ ५२ ॥ शदेस्तो भवति अगत्यर्थे णौ परे । पुष्पाणि शातयति । फलानि शातयति । अगताविति किं ? गां शादयति यष्टथा। त्यस्थेऽचित्कयापीदतोऽसुपोऽयदादेः॥ ५३ ॥ त्यस्थे चिद्वर्जिते ककारे आप्परे पूर्वस्य यदादि वर्जितस्य इकारादेशो भवति न चेत्स आप्युप्परोविहितः । जटिका | मुंडिका । जटिलिका । त्य इति किं ? शका । तका । स्थ इति किं पाचिका । arrier | अत्रापि यथा स्यात् । अचिदिति किम्? जीवका । नंदका । अनुकंपिता । देवका । कीति किं ? नंदना | रमणा । आपीति किं ? पाचकः । *धूीबोर्लुक् ॥ ४४ ॥ धूञ्प्रीत्रोण नुग् | अत इति किम्?गांका । नौका। असुप इति किं ? बहुपरिब्राजका मथुरा । अयदादेरिति किं यका । सका । क्षिपका ।
भवति । विधूनयति । प्रीणयति ।
दीव्लीरीक्नूय्यार्त्तिक्ष्माय्यातां पुग् जाप ॥ ४२ ॥ हन्यादीनामाकारांतानांच णौ परे पुग्भवत्यैप च । ह्वेपयति । व्लेपयति । रेपयति । क्नोपयति । भर्पयति । क्ष्मापयति । दापयति । स्थापयति । धापयति । मापयति ।
1
शाछासाङ्खाव्यावेषां युक् ॥ ४३ ॥ शादीनां णौ युग भवति । निशाययति । अपच्छाययति । अवसाययति । आह्वाययति। संव्याय1 यति । वाययति । पाययति ।
रुहः पः ॥ ५० ॥ रुहेणौं वा पो भवति । आरोपयति, आरोहयति स्वर्ग जिनधर्मः ।
*#कथामक ॥। ४५ ।। कथादीनां णावगागमो भवति । कथयति । वरयति । गणयति । रहयति । गदयति । कलयति । महयति । स्पृह यति । गृहयते । पतयति । गवेषयति ।
1
* ययोः ॥ ५४ ॥ त्यणत्य चत्यांतस्य आपीत्वं स्यात् । दाक्षिणात्मिका । इहत्यिका ।
xafरकामामिका ।। ५५ ।। नरकमामकयोरित्वं निपात्यते । नरान् कायति नरिका । मम
वो विधूनने जुक् ॥ ४६ ॥ वातेर्विधूननेऽर्थे | णौ जुग् भवति । पक्षकेणोपवाजयति । विधूनन | इयं मामिका |
इति किं ? केशानावापयति ।
॥
i || ४७ ॥ पाते ग् भवति । | पालयति शीलमाचार्य्यः । पालयति धर्म जैनः । *लो वा स्नेहद्रवे ॥४८॥ ला इत्येतस्य स्नेहद्रवेऽ लुग्वा भवति । विलापयति । विलालयति
+ तारकाष्टकवणका ज्योतिः क्रियातांतवे ५६ ॥ तारकादयो निपात्यते ज्योतिरादिष्वर्थेषु । तारका नक्षत्रं । अष्टका पित्रादिक्रिया विशेषः । वर्णका वस्त्रविशेषः । तारिका । अष्टौ परिमाणमस्या: अष्टिका । वर्णिकाऽन्यत्र ।

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305