Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 212
________________ समातनजनप्रथमालाया--- पो परतः । अप्सुजः। +शेफपुच्छलांगूलेषु खौ शुनः ॥ १७४ ॥ +गुमाइशरत्काळगत् ॥ १६५ ॥ श्वन्शब्दाचानुम् भवति शेफादिषु खौ । शुन:एभ्य ईपोऽनुप भवति जे धौ परतः । दिविजा। शेफः । शुन:पुच्छः । शुनोलांगूलः । खाविमावृषिजः । वर्षासुजः । शरदिजः । कालेजः । ति किं ? श्वशेफं। +परवरक्षरवर्षाद पा॥ १६६ ।। शरा- *देवाबासाप्रये ॥ १७५ ॥ दिवदेवाभ्यां दिभ्य ईपो जे वाऽनुन्भवति । शरेजः । शरजः। | ताब्नुभवति दासप्रिययोः परतः खौ। दिवोदासः। बरेजः । वरजः । क्षरेजः। क्षरजः। वर्षेजः।वर्षजः। | देवानांप्रियः। +शयवासिवासेऽकालात् ॥ १६७ ।। अका- ऋतां विद्यायोनिसंबंधात् ॥ १७६ ॥ . कवाचकादीपो वाऽनुब भवति शयादिषु परतः। कारांतानां विद्यासंबंधात योनिसंबंधाच्च वर्तमानिलेशयः । बिलशयः । वनेवासी। बनवासी । नानां तानु' भवति । होतुःपुत्र: । होतुरंतेमामेवासः । ग्रामवासः। अकालादिति किं वासी । पोतु:पुत्र: । पोतुरतेवासी । मातुः पुत्रः। पूर्वाशयः । अपराशयः। मातुरंतेवासी । ऋतामिति किं ? उपाध्यायपुत्रः। * *कालाकालतने ॥ १६८ ॥ कालवाच- विद्यायोनिसंबंधादिति किं ? भर्तृगृहं । कादीपो वानुम्भवति झादिषु परतः। पूर्वाहेतरां । वा स्वसृपत्योः ॥ १७७ ।। ताया वाऽनुपूर्वाहणतरे।पूर्वाहणेतमांपूर्वाहणतमे।अपराहणेतम। ब्भवति अनयोः परत: । मातु:स्वसा । मातु:भपराहणतमे।पूर्वाहणेकालापूर्वाहणकाले । अपरा- बसा । मातृप्बसा । ननांदु:पतिः। ननादृपतिः। इणेकाले।अपराहणकाले।पूर्वाहणेतनः।पूर्वाहणतनः।। योनिसंबंधादिति किं ? भातृस्वसा ।। अपराहणेतनः । अपराहणतनः। कालादिति किं ! | मन द्वंद्वे ॥ १७८ ॥ ऋकारांतानां हृद्वे शुक्रतरे । शुक्लतमे । डान् भवति धौ परतः । होतापोतागे । नेष्टोद्गाxनेसिद्धस्थे ॥ १६९ ॥ इसिद्धस्थेषु तारौ । मातादुहितरौ । याताननादरौ । परेषु ईपोऽनुप नास्ति । स्थंडिलशायी । कां- *पुत्रे ॥१७९॥ ऋता पुत्रे घौ गन् भवति । पिल्यसिद्धः सांकास्यसिद्धः। पर्वतस्थः। कूटस्थः। पिता पुत्रौ । मातापुत्रौ । +गोषुचरः ॥ १७० ॥ अत्रेपोऽनुप निपा- * अग्नेंद्रादिषु देवतानां ॥ १८० ॥ दंढे स्यः । गोषुचरः। पूर्वस्य गन् भवति अद्रादिषु धुषु परत: । ___ सायाः शापे ॥ १७॥ तानुप् भवति शापे इंद्रासोमौ । इंद्रावृहस्पती । सूर्याचंद्रमसौ । भाक्रोशे गम्यमाने । चोरस्यकुलं । चोरस्यभार्या। | अग्नेंद्रादिष्विति किं ? धूमप्रजापती । दिवाकरदासस्य कुलादासस्यभार्या|शाप इति किंदासकुल। निशाकरौ । स्कंदविशाखौ । शिववैश्रवणौ । पुत्रे वा ॥ १७२ ।। शापे ताया वानुन | देवतानामिति किं ? अग्नींद्रौ माणवको । भवति पुत्रे द्यौ । दास्याःपुत्रः, दासीपुत्रः। पोमवरुणेऽग्नेरीः ॥ १८१ ॥ अग्नेः षो +वाकदिगपश्यतो युक्तिदंडहरे ॥ १७३ ॥ मवरुणयोः परयोर्देवताद्वंद्वे ईत्वं स्यात् । मानीएभ्यो युक्त्यादिषु तानुब भवति । वाचोयुक्तिः। | षोमौ । अग्नीवरुणौ। . विशोदंडः।पश्यतोहरः।वाचस्पतिरित्यपि दृश्यते । * प्यविष्ण्विंद्रे ॥ १८२ ॥ भग्नेरैब्विषये

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305