Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
शब्दार्णवचंद्रिका ४० ३०
युतिः]
*ज्याः ॥ २०८ ॥ ङीत्यांतस्य महत: करादिष्वा भवति । महत्याः करः- महाकरः। महामासः । महा विशिष्टः ।
*व्यष्ट्नोऽवाशत्यिोःस्पौ माक्शतात स्त्रयः ॥ २०९॥ द्वि अष्टन् इत्येतयोरा भवति । स्थिसंज्ञे द्यौ परत, शतात माकू स्त्रयस बसमशीर्ति च वर्जयित्वा । द्वादश । द्वाविंशतिः । द्वात्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् ।
श्रेरिति किं चतुर्दश । अबाशीत्योरिति किं ? द्वित्रा: । अष्टदशाः । त्रिदशाः । द्वयशीतिः व्यति: । प्राकशतादिति किं । द्विशातं । द्विसहस्रं । अष्टशंत । अष्टसहस्रं । त्रिशतं । त्रिलक्षं ।
वा चत्वारिंशदादा ॥ २९० ॥ यादीनामा वा भवति चत्वारिंशदादौ परतः । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् । त्रयश्चत्वारिंशत् । त्रिचत्वारिंशत् । द्वापंचाशत् । द्विपंचाशत् । अष्टापंचाशत् । अष्टपंचाशत् । त्रयः पंचाशत् । त्रिपंचाशत् । द्वानवतिः । द्विनवतिः । अष्टानवतिः । अष्टनवति । त्रयोनवतिः । त्रिनवतिः । 1
षष उतरि चादेष्टुः ॥ २१२ ॥ षष उभर्वति दतृशब्दे दाश्न च परे द्योरा बेष्टुश्च । षोडन । षोडश ।
+ षात्ये वा ॥ २९३ ॥ षष उत्वं वा धात्ये मोरादेः दुध नित्यं स्यात् । षोढा । षड्ढा । +नस नासिकायास्तसमुद्रे ॥ २१४ ॥ नासिकाशब्दस्य न भवति तस्त्ये क्षुद्रे च परतः।
।
१५९
यवर्णे यत्ये परे । नस्यः । अवर्ण इति किं नासिक्यो वर्णः ।
नस्तः । नमक्षुदः । - ये वर्णे ॥ २१५ ॥ नासिकाया नमः भवति'
हृदयस्य हल्लेरेवाण्यालासे ॥ २१६ ॥ हृदयस्य हृद् भवति केखादिषु परतः । ह्ल्लेलः। हाई । हृवं । हृल्लासः ।
*दश्न्येका ॥२११॥ दशनि द्यौ एकस्य निपात्यते । एकादश । दश्नीति किं? एकाविंशतिः
|
* उदकस्यादैकहलि पूर्ये ॥ २२२ ॥ उदकस्य उद इत्ययमादेशो भवति वा पूर्येर्थे एकह लादौ धौ परतः । उदकुंभ: । उदककुंभ : ! उद पात्रं । उदकपात्रं । एकहलीति किं ! उदकस्थाली । पूर्व इति किं ? उदकगिरिः ।
मंथौदनसक्तुर्विन्दुवज्रभारहारवीवधगाहे ॥२२३॥ उदकस्योदो भवति वा मंथादिषु परतः उदमंथ: । उदकमंथः । उदौदनः । उदकौदनः । उदसक्तुः । उदकसक्तुः । उदबिंदुः । उदकबिंदु: । उदव उदकवी उदभारः । उदकभारः । उद हार: । उदकहार: । उदवीवधः । उदकवीबधः । उदगाहः । उदकगाह: ।
*धिवासवाहने ॥ २२४ ॥ ध्यादि
*पदं पादस्याज्यातिगोपहते ॥ २१७ ॥ पादस्य पदादेशो भवति आज्यादिषु परतः । पदाजिः । पदातिः । पदगः । पदोपहतः ।
पद ये || २१८ || पादस्य पदित्ययमादेशो भवति यत्ये परतः । पद्यं ।
हिमकाषिहतौ ॥ २१९ ॥ पादस्य पद् भवति हिमादिषु परतः । पद्धिमं । पत्काषी । पद्धतिः * शस्यृचः ||२२० || ऋच: संबंधिनः पादस्य पदादेशो भवति शसि त्ये परे । पच्छः गायत्र शंसति । ऋच इति किं : पादश: श्लोकं कथयति ।
वा निष्कोष मिश्रशब्दे ॥ २२१|| पादस्य पद् वा भवति निष्कादिषु परतः । पन्निष्कः । पादनिष्कः । पद्घोषः । पादघोषः । पन्मिश्रः । पादमिश्रः । पच्छब्दः । पादशब्दः ।

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305