Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 249
________________ शब्दार्णवचंद्रिका | अ५० २। Versaisaोर्यात् ॥ ५७ ॥ अधोर्बकारक | कमः । खजः । परिवाजः । शोच्यं । काराभ्यां परस्यातः स्याने कृतो योऽकारस्तस्यद्भवति या | मनईति इम्या । कुत्सिता इभ्या-इम्बिका । म्या | अविका । अर्म्यका । चटकिका | चटकका | मूषिकका | मूषिकका । आत इति किं सांकास्ये भवा सांकास्थिका । अघोरिति किं सुनयिका । सुपाकिका | चिः] * द्वयेषसूतपुत्रदारकस्य ॥ ५८ ॥ एषा | मत ा स्यात् । द्विके । द्वके । एषिका । एषका। सूतिका । सूतका । पुत्रिका । पुत्रका । वृंदारिका | वृंदारका । + वर्त्तिका व ॥५९॥ वावर्थे इद्वा निपात्यते । वर्तिका, वर्त्तका पक्षी । वर्त्तिकान्यत्र । * भस्त्रानाशास्वानां ॥ ६० ॥ एषामतो वा इत्वं स्यात् । बहवः भस्ना यस्या:- बहुभस्त्रिका, बहुभवका । आजका, अजका । शिका, ज्ञका । स्विका, स्वका । आच्चानुक्तपुंस्कात् ॥ ६१॥ अनुक्तपुंस्कास्परस्यात आत्वमित्वं च वा स्यात् । खट्वाका, स्वविका, खट्वका । वीणाका, वीणिका, वीणका । इक ठः ॥६२॥ठस्य इक् इत्ययमादेशो भवति । आक्षिकः । आपूपिकः । प्रावृषिकः । * दोसिसुसुगशश्वदकस्माचः कः ॥ ६३ ॥ दोस्शब्दात् इसुसुगंतात् शश्वदकस्माद्वर्जितात- । कारांताच ठस्य को भवति । दोर्भ्यां तरति दौष्कः । सर्पिः पण्यमस्य - सापिष्कः । धानुष्कः । सांवरजंबुकः । मातृकः । औदश्वित्कः । अशश्वदकस्मादिति किं शश्वद्भयं शाश्वतिकं । आकस्मिकं । जोः कुर्बिण्ये तेऽनिटः ॥ ६४ ॥ ते अनिटो घोधकारजकारयोः कुत्वं स्यात् घिति प्ये च परतः । पाकः । सेकः । त्यागः । योगः । पाय । योग्यं । ते अनिट इति किं ? संकोचः । 1 २५ १९३ + निदाघाऽवदाघावाक्यं खी ॥ ६५ ॥ निदाघादयो निपात्यते लौ। निदान अवदाषः। अर्थः । वाक्यं खादिति किं । निदाहः । जयदाहः । अहः । वाच्यं । न्यकादीनां ॥ ६६ ॥ एष कुत्वं निपात्यते । न्यंचतीति न्यंकुः । मेघः । पिंडपाकः । शोकः । तक्रं । वक्रं | आकृतिगणोऽयं ॥ 1 हो नो किचि ॥६७॥ इंतेर्हकारस्य कुर्भवति णिति नकार च परे । अघानि । घातयति । साधुषाती । भातं घातं । नंति । नंतु । अघ्नन् । गिन्नीति किं हतः । हतवान् । चात् ॥ ६८ ॥ चात्परस्य हंतेर्हस्य कुर्मवति । जघान । जंघन्यते । जिघांसति । हेरकाचि ॥ ६९ ॥ हिनोतेब्वात्परस्य कुर्भबत्यकचि परतः । जिघाय । जेघीयते । जिवी - पति । अकचीति किं ? प्राजीहयत् ॥ सँल्लिटोर्जेः ॥ ७० ॥ चादुत्तरस्य जेः कुर्भवति सनि लिटि च परतः । जिगीषति । जिगाय । वा चेः ॥ ७१ ॥ चात्परस्य चिनोतेर्वा कुर्भबति सँल्लिटोः परतः । चिकीषति । चिचीषति । चिकाय । चिचाय धर्म । न वंचेर्गतौ ॥ ७२ ॥ बंचेर्गत्यर्थे कुर्न स्यात् घञि । वंचं वंचति वाणिजाः । गताविति किं ? बंक काष्टं । *याजादयो यज्ञांगे ॥ ७३ ॥ एते निपात्यते यज्ञांगे । याजः । प्रयाजः । ऋतुयाजः । यज्ञांगे इत्येव । यागः । ण्य आवश्यके ॥ ७४ ॥ आवश्यकेऽर्थे ण्ये परतः कुर्न स्यात् । अवश्यसेच्यं । अवश्यपाच्यं । आवश्यक इति किं ! सेक्यं । त्यज्य च ।। ७५ ।। एषां प्बे परे कुर्न

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305