Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 303
________________ अर्थ अर्थ: ३ प्रसहने चुरादयः। सं. धुः ३१० युङ् जुगुप्सायाम ३३२ अंथ, ग्रंथ संदर्भ ३११ गृङ् विज्ञापने ३३३ आप्न भने दितः ३३४ तनु श्रद्धोपहिंसायां ३१२ लक्ष दर्शनांकनयोः ३३५ गेः (गिपूर्वस्तनुः) दैर्ये बित् ३३६ वच संदेशवचने ३१३ युजौ पृच संयमने ३३७ मान पूजायाम् ३३८ गह विनिंदने ३१४ षह . मर्षणे ३१५ ईर अन्वेषणे क्षेपणे शोके ३१६ ली ३४० कठि द्रवीकरणे शौचालंकारयोः ३१७ वृजी वर्जने ३१८ ज़ वयोहानौ । ३१९ रिच वियोजनसंपर्चनयोः मवंतः ३२० शिष असर्वोपयोगे | ३४३ मृषै तितिक्षायां ३२१ विपूर्वो (वि-शिष) ऽतिशये | ३४४ तपै दाहे ३२२ तृप प्रीणने ३४५ वदै भाषणे ३२३ छूद संदीपने पूजायाम् ३२४ छद अपवारणे | ३४७ अर्दै हिंसायाम् ३२५ हभी भये | ३४८ शुंधै शोधने ३२६ मी गतौ ऐदितः ३२७ श्रथ, क्रथ, हिसि, हिंसायाम् | ३४९ वृञ् वरणे २२८ प्रथ वधंनेच ३५० धूञ् कंपने ३२९ चीक, शीक आमर्षणे ३५१ प्रीन् तर्पणे ३३० आङः सद गती ३३१ जुष परितपणे इति चुरादयो धवः समाप्ताः । पाठप्रयोजनमनिण्विमनिड्विकल्प्पे पादाम्भोजानमन्मानवपतिमकुटानऱ्यामाणिक्यताराद्वेच्छप्रभृत्तिरव्यो निड वागनैश्च । नकिासंसविताद्यचतिललितनखानीकशीतांशुबिंबः । दोनत्वमिड्विकलता च यथाक्रमेण दुर्वासनंगबाणांबुरुहहिमकरोद्ध्वस्तमिथ्यांधकारः धूनां सुधीभिरधिगम्यमितां स्वराणाम् (:) | | शब्दब्रमा सजीयाद् गुणनिधिगुणनंदिवतीशस्सुसौख्यः अर्च जितः

Loading...

Page Navigation
1 ... 301 302 303 304 305