Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
কনকালীলখালী
कुन बराति । इक्यस्मृक् । तार । असार । बोस ११२॥ बोर्मकारस्य नादेशो माति त्वयाकालाइममिति सिद्ध। . मकारवकारयो । जंगन्मि | बगन्यः । गमः। मा॥१.१॥ नमोः परस्य कुर्वा दी बारिमुक ॥ ११ ॥ रेककारांत
स्थ धोरिकः उका दीर्भवति । गीः ।। पून ससको रिसर०२॥ सकारस्व पदांतस्थ आशीः । गीभ्यो धूभ्यो पोरिति कि मुनिः। अनुपम स्भिवति । दिनः । संवताः । सः । इत्यभारः ॥ ११४ ॥ हलि परे रेफ
अहम॥१.३॥ महासत्यस्य पदस्य रिभवति। वकारातस्य म कुर्छवर्जितस्य धोरिगुरुः दीअहोम्यां । महोमिः । दाहाः काकः। भवति । गीर्णः । शीर्णः । विस्तीर्णः। दीव्यति। .xराविरवातरे । १.४॥ बहोरिभवति । सीव्यति । अभकुर्डर इति किं ! धुर्यः । दिव्यः । रूपादिषु परतः । बहोस गते । अहोरात्रिरा- कुर्यात् । छुर्यात् ।। ... . गता । अहोरथांतरे । एष्विति कि अहर्ददाति ।। . उडनेः ॥११५॥ उम्तयो रेफवकारयोरि
रोपि।१०५ ॥ महो रफादेशो भवति गुरुः दीर्भवति । कूईते । पूर्वति । कीर्तयति । असुपि परे । महः । अहरेति । अहमच्छति। प्रतिदीना । प्रतिदीन्ने । अनुपाति किअहोभ्यः।
। दादो मोऽदसोसेः ॥ ११६ ॥ अद. +वाहर्णत्वादिषु॥१०६॥ अहरादीनां पत्या- सोऽसकारस्य दात्परस्य वर्णमात्रस्य उत्त्वं दस्य च दिषु रो वा स्यात् । महर्पति । अहःपतिः ।। मत्वं स्यात् । अमं । अमी । अमून् । अमूभ्यां । मीतिः । गीपतिः प्रचेता राजपचेतो राजः | असेरिति किं ! अदस्यति । अदः कुलं ।
बसुसंसुध्वस्वनइहां दः ॥१०७॥ वस्वा- प्रवाऽद्रेः ॥११७ ।। अद्यतत्याऽदसो दादीनां सकारहकारयोः दकारादेशो भवति । परस्य वर्णमात्रस्योत्वं दस्य च मो वा भवति । मुचित् । सुविद्या । उखासत् । पर्णध्वत् ।। अत्राचार्य्यमतभेदाःउखासद्यां। पर्णध्वयां स्वनडुत् । स्वनडुब्यां।। परतः केचिदिच्छंति केचिदिच्छंति पूर्वतः । स्वनदुद्भिः । पदस्येति किं ! विद्वस्यति। उभयोः केचिदिच्छंति केचिदिच्छंति नोभयोः॥
तिपि घोः ॥१०८॥ घोः सकारस्य तिपि दो | अदमुयङ । अमुद्रयङ । अमुमुयम् । अदद्रय । भवति । अचकाद्भवात् । अन्वशासवान् । बहुप्रीः ॥ ११८॥ बहुषु वर्तमानस्या
सिपि रिचा ॥१०९॥ घोसकारस्य वारि- दसो दात्परस्यैकारस्य ईत्वं स्यात् । अमी। भवति सिपि परतः । पक्षे दश्च । अचकास्वं, अमीभिः । अमीम्यः । अमीषा । अमीषु । अचकात्वं । अन्वशास्त्वं, अन्वश्चात्त्वं । बहुष्विति किं ! अम् कन्ये । ..
दः॥११०॥ धोकारस्य रिर्वार्भवति सिपि। वायटेः पः ॥ ११९ ॥ कायस्य टेः पो पक्षे दः । अभिनस्त्वं । आभिनत्वं
भवतीत्येषोऽधिकारो बेदितल्यः । दूरादते । मामो नः ॥ १११ ॥ पोर्मकारस्य को भवति । गच्छ भोः जिनदचा३ । वाक्यग्रहणं कि पदानां प्रशान् । प्रदान् । मदान्भ्यां । प्रतान् । मा भूत् । टेरिति किं ! अनत्वस्याप्यचो बमाप्रतानुभ्यां । .. . स्यात् । धर्मवीर ।

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305