Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
तिः]
शब्दार्णवचंद्रिका | अ. ५। पा. ४।
शेगा। वक्ष्यति-त्यादेशयोः । वाच । मनिषु । निष्टोभते । अधिष्टोभते । अध्यष्टोभत । मेरिति सिषेव । सप्पिकाम्यति । किणोरिति किं यास्यति। किं ! दधि सुनोति ।
नुमसरः ॥ ४२ ॥ किन्यो परो यो नुम् * स्थासेनिसेपसिचसंजस्वंजोट् चेऽस्य च '. शर् च तस्मात्सस्योः पो भवति । सप्पीषि । ॥ १८ ॥ सादीनां गेः परेषामटि चे च सत्यधनूंषि । समिःषु । धनुःषु ।।
सत्यपि अस्य च चस्य षो भवति । अनुष्ठास्यति । त्यादेशयोः ॥ ४३ ॥ ताभ्यां त्यसकारस्य निष्ठास्यति । विष्ठास्यति । अभिष्ठास्यति । भादेशसकारस्य च पादेशो भवति । एषु। एषा । परिष्ठास्यति । अन्वष्ठात् । अनुतष्ठौ । अमिमुष्वाप । साधुषु । कर्तृषु । दिक्षु । घेणयति । निषेणयति । परिषेणयति । अभ्य
शास्वस्पसा ॥४४॥ किण्म्या परस्य षेणयत् । मभिषिषणयिषति । निषेधति । विषेएषा सकारस्य पो भवति । शिष्टः । शिष्टवान् । | पति । अभिषेषति । परिषेधति । न्यषेधत् । उष्यते । जक्षतुः ॥
निषिषेध । विषिंचति। निषिंचति । परिषिंचति । पणि चाणिस्तोरेवास्वित्स्वत्सहः।।४५॥ अभिषिचति । व्यर्षिचत् । विषिषिक्षति । विषपणि पत्वभूते सनि परे चात्परस्य सकारस्य जति । निषजति । परिषजति । मभिषजति । पादेशो भवति ण्यताना स्तोतेश्च स्विदि स्वदि । व्यषजत् । विषषंज । परिष्वजते । निष्वजते । सहो विहाय । सिषेवयिषति । सुष्वापयिषति । विष्वजते । परिषष्वेक्षते । तुष्ट्रपति । नियमोऽयं-णिस्तोरेव पणि पत्वं महोते ९॥ अप्रतेनें: परस्य महे. नान्यस्य । सुसूषति । सिसिक्षति । एवकारः इष्ट-पो भवति । निषादति । विषीदति । परिषदिति। नियमार्थः । णिस्तोः षण्येवेति माभूत् । असी-न्यपीदत् । निषीषद्यते । निषसाद । अभिषिषषिवत् । तुष्टाव । षणीति किं ! सिषेव । षत्वनि- सति । अप्रतेरिति किं ? प्रतिसदिति । देशः किं ! सिषासति । सुषुप्सति । नकारग्रहणं स्तन्भे ॥५०॥ गे: परस्य स्तंभेःषो भवति । कि व्यातिसुषुपिषे । चादिति किं ? प्रतीषिषति । निष्टभ्नाति । प्रतिष्टम्नाति । परिष्टभ्नाति । अस्वित्स्वत्सह इति किं ! सिस्वेदयिषति । सिस्वा- विष्टम्नातिाप्रत्यष्टभ्नात्।प्रतितष्टंभाप्रतिताष्टभ्यते। दयिषति । सिसाहयिषति ।
__ * आश्रयाविदोलवाच ॥५१॥ अवा*संजेर्वा ॥ ४६॥ संजेण्यंतस्य पणि चात्प- द्रुत्तरस्य स्तंभेः षकारादेशो भवति आश्रये-अविरस्प पो वा स्यात् । सिषंजयिषति । सिसंजयिषति। रे ऊर्जि चार्थे । अवष्टभ्यास्ते । अवष्टब्धे सेने ।
गे: सूबसोस्तुस्तुमोऽध्यऽपि ॥४७॥ अहो सुभटस्यावष्टंभः। एष्विति किं ? अवस्तब्धो गेरिणतात्परेषां एषां सकारस्याटि सत्यऽसत्यपि को | वृषलः । चशब्दादुपष्टंभः । भवति । परिषुणोति । विषुणोति । अभिषुणोति। वेश्च खनोऽशने ॥ ५२ ॥ वेरवाश्चोत्तरस्स पर्येषुणोत् । निषुवति । विषुवति । परिषुवति । स्वनेः पो भवति-मशनेऽर्थे । विष्वणति । न्यषुवत् । विष्यति । निष्पति । अभिष्यति । न्यष्वगत् । विषष्वाण । अवष्वणत् । अवर्षव्यष्यपत् । नमिनाथमभिष्टौमि । अभ्यष्टौत् । ष्वण्यते । अशन इति किं ! विस्वनति मृदंगः । निटौति । विष्टौति । परिष्टौति । अभिष्टोभते । । * परिनिये सेवः ॥ ५३ ॥ एम्मा सेवते:

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305