Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 258
________________ Char कि उपरि चन्द्रमाः । प्रकारे गुणो || १८ || प्रकारेऽर्थे गुणोवाक्पदेवध्यस्य कोपासूयाऽसंमतौ | केर्हेचा स्तः मवच्च कार्यं । पटुमकारः पटुपटुः । पटुपट्वी । मृदुमृदुः । मृदुमद्वी । कालककालिका । पंडितपंडितः । प्रकार इति किं ? शुक्लः । गुणोक्तेरिति किं ? गौर्बादीकः । वाग्रहणात्पटुजातीयः । मृदुजातीयः । | १० ॥ वाक्यादेर्बोध्यस्य द्वे स्तः कोपाद्यर्थेषु । भाववकार माणवक / अविनतिका ३ अविनीतक इवानी ज्ञास्यसि जाम । माणवका ३ माणवक । वाक्यादेरिति किं ? शोभनः खल्वसि माणवक । बोध्यस्येति किंउदारो देवदसो ददाति साधुभ्यः । कोपादिष्विति किं देवदत्त गामम्बाज शुक्लां दंडेन । *वीप्सायां ॥ ११ ॥ वीप्सार्थे द्वे भवतः । वृक्ष वृक्षं सिंचति। कूपे कूपे जलं| देशे देशे सुभिक्षः । एको बचत ॥ १२ ॥ एकशब्द: वीप्सायां द्विरुको बसबद्भवति । सुबुपपुंवत्भावौ प्रयोजनं । एकैको भुंक्ते । एकैका याति । 1 त्रिसुखस्याकृच्छ्रे ॥ १९ ॥ प्रियसुखबोरकृच्छ्रेऽर्थे वा द्वे स्तः । प्रियप्रियेण ददाति । प्रियेण ददाति । सुखसुखेन, सुखेनाधीते जैनेंद्र | अकृच्छ्र इति किं ! प्रिमः पुत्रः । सुखो रथः । सर्व्वे यांतु यथायथमिति झिसंज्ञकं यथास्वमित्यस्मिन्नर्थे । परेवर्जने ॥ २० ॥ परेर्वा द्वे भवतः वर्ज - ase | परिपरि त्रिगर्तेभ्यो वृष्टो देवः । परित्रिगर्तेभ्यो वृष्टो देवः । वर्जन इति किं ओदनं परिषिचेति । । 1 * द्वंद्वं वा ॥ १३ ॥ वीप्सार्थे द्विशब्दस्य | सुवंतस्य द्वंद्र वा निपात्यते । द्वंद्वं तिष्ठतः । द्वौ द्वौ तिष्ठतः । द्वंद्वं कृतं । द्वाभ्यां द्वाभ्यां कृतं । * रहस्यमर्यादोक्तिव्युत्क्रांतियज्ञपात्रप्रयेोगे ॥ १४ ॥ रहस्याद्यर्थेषु सुबंतस्य द्विशब्दस्य नित्यं द्वंद्वमिति निपात्यते । द्वंद्वं मंत्रयते । आस -समनरकादोsal द्वंद्वं नरकपटलानि हीनानि । द्वंद्वं व्युत्क्रांताः । पृथगवस्थिता इत्यर्थः । द्वंद्वं यज्ञपात्राणि प्रयुनक्ति । पदस्य || २१ || पदस्येत्ययमधिकारो वेदितव्यः आशास्त्रपरिसमाप्तेः । तत्रैवोदाहरिष्यामः । वाक्यस्य ॥ २२ ॥ अयमप्यासिद्धाधिकारात् ज्ञातव्यः वक्ष्यति - एकस्य तेमे" धर्मस्तेदीयते । धर्मो मे दीयते । वाक्यस्येति किं ओदनं पच । तव भविष्यति मम भविष्यति । + ख्यातेऽभिव्यक्ते ॥ १५ ॥ ख्यातेऽभिव्यक्ते अत्यंतसाहचर्येऽर्थे द्वंद्वं निपात्यते । द्वंद्वं नारद - पर्व्वतौ । द्वंद्वं रामलक्ष्मणौ । ख्यात इति किं ? द्वौ जिनदत्तगुरुदत्तौ । अभिव्यक्त इति किं ? द्वौ युधिष्ठिरार्जुनौ । पदादपादादौ || २३ || पदादित्यपादादाविति च द्वयमधिकृतं वेदितव्यं । वक्ष्यति - बहोर्वस्वस् । धर्मो वो रक्षतु । पदादिति किं ! युस्मान् धर्मो रक्षतु । अपादादाविति किं शांतिनाथो जिनः सोऽस्तु युष्माकमघशांतये । येन संसारतो भीतिरस्माकमिह नाशिता । | * आवावे ॥ १६ ॥ आबाघे पीडायां द्वे भवतः । बच कार्य । गतगतः । नष्टनष्टः पतितपतितः । मतगता । नष्टनष्टा । * यवत् ||१७|| उत्तरे द्विले यसस्येव कार्य्यं भवति । इत्येषोऽधिकारो ज्ञेयः । तत्रैवोदाहारण्यामः । २०२ 'सनातन जैनमालायां युष्मदस्मदोsवास्थस्य वाग्नौ ॥ २४ ॥ वाक्यावयवात्पदात्परयोरपादादौ वर्तमानयोः युष्मदस्मदोः अप इप् ता इत्येतासु स्थितयोः बामनौ इत्येतावादेशौ भवतः । ज्ञानं वां बीयते । शीलं नौ दीयते । ज्ञानं वां रक्षतु । शीनौ रक्षतु । ज्ञानं वां स्वं । शीलं नौ स्वं ।

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305