Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 250
________________ सनातनजेनमंधमालयां '[ जैनेंद्र स्यात् ।। याज्यं । स्वाज्यं । प्रयाच्यं । इच्छति । यच्छति। राजोदौ ॥७६॥ भुजेरचर्षे ण्ये कुर्न मवति। पानाध्यास्थानावाश्यतिबदसदा भोज्या: अप्पाः । अदाविति कि: भोग्य वस्त्र। पिवभिनयमतिष्ठमनयच्छपश्याशीयसीदाः *निमायुनः शकिः ॥ ७७ ॥ आभ्यां युजेः ॥ ८५ ॥ पादीनां पिबादयो भवंति शिति : शक्यर्थे कुन स्यात् ण्ये परतः। नियोज्यः। प्रयोज्यः। परतः । पिबति । पिथन् । पिबेत् । अपिबत् । शकीति किं ! नियोग्यः । प्रयोग्यः । जिघ्रति । जिप्रतः । धमति । घमतः । तिष्ठति । क्सस्याचि खं ॥ ७८ ॥ क्सस्य ख भवति । तिष्ठतः।आमनतिआमनतःप्रियच्छतिप्रियच्छतः। अचि परे । मधुक्षि । अधुक्षायां । अधुक्षातां । पश्यति । पश्यतः । छति। ऋछतः। शीयते । अधिक्षि । अधिक्षायां । अघिक्षातां । अचीति शीयेते । सीदति । सीदतः । सीदति । किं ! अधुक्षत् । __ *सर्तेधौ शैध्ये ॥ ८६ ॥ सर्तेः शिति परतः वोन्दुहदिहलिहाहो दे दंत्ये ॥७९॥ दुहा- धौ स्यात् शैष्यऽर्थे । धावति । पावतःधावति । दिभ्यः सस्य वा उन्भवति दे दंत्यादौ परतः। धावतु । धावन् । शैव्य इति किं ! सरति । अदुग्ध । अदुग्धाः । अधुक्षत । अधुक्षथाः । ज्ञाजनोर्जा ॥ ८७ ॥ एतयोः शिति जा अदिग्ध | अदिग्धाः । आधिक्षत । आधि- इत्ययमादेशो भवति । जानाति । आनीते । क्षथाः । अलीढ । अलीढाः । अलिक्षत । | जायते । जायतां । भलिक्षथा। न्यगूढाः। न्यघुक्षत न्यघुक्षथाः ।द प्वःमः ॥८८॥ पू इत्येवमादीनां शिति प्रो. इति किं ? अधिक्षत् । दंत्य इति किं: अधुक्षामहि। | भवति । पुनाति । स्तृणाति । लिनाति। . मोतः श्ये ॥ ८० ॥ ओकारस्योप भवति । मिदेरेप् ॥ ८९ ॥ मिदः शिति एप् भवति । श्ये परतः। निश्यति । स्यति । यति । अपच्छ्यति मेद्यति । मेद्यतः । मेद्यन् । *शमां दीः ॥८१॥ शमादीनां दीर्भवति जुसि ॥१०॥ इगंतस्य जुस्येप् भवति । अजुश्ये परे।शाम्यति । दाम्यति।ताम्यति । श्राम्यति। हवुः । अविभयुः। अविमरुः । काम्यति । माद्यति । गागयोः ॥९१॥गे अगे च परे गोरेब भवति प्टिवुलम्बाचमां शि ॥ ८२ ॥ एषां दी- | जयति । जेता । सुनोति। सोता। धरति ।धर्ता। र्भवति शिति परतः। निष्टीवति। निष्टीवन् । नि- जागुरविमिणश्ङिति ॥ ९२ ॥ जागर्नेष्टीवेत् । न्यष्टीवत् । क्लामति । क्लामन् । क्लामेत। | रेखभवति अविभिणश्छिति परत जागरयति । जागअक्लामत् । आचामति । आचामन् । आचामेत् ।। रकः । साधु जागरी। जागरं जागराजागरो वर्तते। आचामतु। जागर्म्यते । अविभिणश्वितीति किं ? जागृविः । क्रमो मे ॥ ८३॥ क्रमः शिति मनिमित्ते दी- | अजागरि । जजागार । जागृतः । जागृथः ।। र्भवति । कामति । कामन् । कामेत् । अक्रामत् ।। घ्युङः ॥९३॥ घेरुङ एप भवति गागयोःपरम इति किं ! आक्रमते सूर्यः .तः। श्च्योतति । वर्षति । छेत्ता । मेत्ता । पीति गमिषुयमां छः ।।८४॥ एषां शिति परे छो कि ! जीवति । भवतिगच्छति । गच्छन् । संगच्छते।अगच्छत् ।। नेटः ॥ ९४ ॥इट एन्न भवति गागयोः

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305