Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 274
________________ - मासनमाला - नेर्वा णो भवति । प्रणिपचति । पानपचति । मार्थमेवकारः। नुम्मेवेजादेरिति मा भूत् मोहणं । परिणिभिनति । परिनिमिनसि । मपात इति णिहलिजुने वा ।। १२९।। ण्यतात् हलः कि ! प्रनिपिनष्टि । अकखादाविति किं ! पनि- परात् इनुरुच धोः कन्नकारस्म गेः परस्य या करोति । प्रनिखनति । अंतादिग्रहणमुपदेशार्थ । णो भवति । प्रयापणं । प्रयापनं । प्रयाप्यमाणं । मनिपेक्ष्यति । प्रनिचकार । प्रनिचखाद। प्रयाप्यमानं । प्रकोपणं । प्रकोपनं । प्रमोहणं । इतोऽनितेः ॥ १२२॥ इकारांतागुः परस्या- प्रमोहनं । हल्महणं किं प्रेहणं । परोहणं । हजुर नितों वा स्यात् । पणिति । पर्यनिति । इति किं ! प्रवहणं । अभादेरिति किं ! प्रभावना. इत इति किं ! प्राणिति । प्रभावना । प्रयावना । प्रकामना । अंते च ।। १२३ ॥ गेः परस्यानितेो भव निंसनिक्षनिंदा ॥ १३० ॥ गैरदुरोंऽतत्यंतेऽनंते च पराणिते । हे प्राण । श्व परेषां निसादीनां कृति परे णो वा भवति । द्वौ ॥१२४ ॥ गेरनित नकारौ विनि- प्रणिसनं । प्रनिसनं । माणिक्षनं, प्रनिक्षनं । प्रणियम्येते । प्राणिणिषति। पराणिणिषति । पाणि- दनं, प्रनिंदनं । सात् । पराणिणत् । द्वाविति किं ? प्राणिणिनिषत्। निर्विष्णः ॥ १३१ ॥ निस्पूर्वाद्विदः परस्य घ्नः ॥ १२५ ॥ गेः परस्य हंतेो भवति। कृन्नकारस्य णो निपात्यः। निविण्णः प्रावाजीत्। महण्यते । परिहण्यते । प्रहणनं । परिहणनं । नांऽतरोऽयनघ्नो देशे ॥ १३२ ॥ अंतर बायोः ॥ १२६ ॥ गेहते! वा स्यात् शब्दात्परम्य अयनस्य हंतेश्च णो न स्यात् देशेमकारबकारयोः परतः । पूहण्वः । पहण्मः । ऽर्थे । अंतरयनः । अंतर्हनः देशः । देश इति पूहन्वः । पूहन्मः । कि ! अंतरयणं । कृत्यञ्चोऽभाभूपूकम्गम्प्यायीवेपोऽषः चुल्दुस्तौ मध्ये ॥ १३३ ॥शकारे चवर्गे ॥ १२७ ॥ अषकारांताद्गः परागादिवर्जिताद्धोः लकारे टवर्गे सकारे तवर्गे च निमितनिमित्तिनोपरस्य कृत्स्थनकारस्याचः परस्य जो भवति । मध्ये सति णत्त्वं न स्यात् । रशना । निरशनं । पूयाणं । परियाणायं । पूवणं । पूहीणः । प्रही- अर्चना । मुर्छना । उपार्जनं । वृषलेन । पृष्टेन । गवान् । कृतीति किं ? प्रवाहेन । अच इति किं ! दृढेन। मईनं । दाढर्येन । रसेन । वर्तनं । प्रभुग्नः । पूभुग्नवान् । अभादेरिति किं पभानं। तीर्थेन । प्रमईनं । प्रवर्द्धनं । परिमानं । परिभवनं । प्रभवनं । पूपवनं । पक- पदेऽनाड्य द्धति ॥ १३४ ॥ आरहीने मनं । पूगमनं । पूप्यायनापूर्वपना अप इाते किंपदे मध्ये सति णो नास्त्यद्दति । प्रावनद्ध । निष्पानं । दुष्पानं । माषकुंभवापेन । चतुरंगयोगेन । अनाडीति नुमीऽजादेरेव ॥ १२८ ॥ गेः परस्य धोः किपर्याणद्धं । निणीतं । महतीति किं आद्रगोमयेण। इजादेरेव नुमि सति कृण्नकारस्य णो भवति । घि घ्नः ॥ १३५॥ घेर्मध्ये सति हैतों न प्रेसगं । पाखणं । पेंगणं । अंतारिखणं । स्यात्। प्रनंति। ब्रमनः। पीति कि । प्रमहणः । नुमीति किं ! नुम्यसति न नियमः। प्रवहणं ।। सुभ्नाचंतेषु ॥ १३६ ॥ क्षुम्नादिषु पदाते इजादेरिति !ि पूमंकनं। प्रमंगनं । इष्टनिय च नकारस्य णो न स्यात् विनाति । शुम्नीतः।

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305