Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 297
________________ तनादयः। सं. अर्थः अर्थः १२१ थुड । संवरणे १२२ स्थुड । १२३ स्फर । १२४ स्फुर १२५ घुड 9 vr स्फुरणे उत्सर्ग १२७ मुड མ ཡ ཤཱ ཀྐཱ ཀྐུ ཀྵ sn – ཤཱ ཀྐ ཀྐཱ ཀྐཱ ཀྐཱ ཡྻོ ཨུ । संघाते १२८ १२९ तृड १३० स्फल १३२ णू १३३ धू १३४ गु १३५ ध्रु निमज्जने चलने संचयप स्तवने विधूनने पुरीषात्सर्गे गतिस्थैर्ययोः एते मवंतः स. धु: ७ युजि! योगे ८ दिर्जु दीप्तिदेवनयोः हिंसानादरयोः एते मितः १० निइन्ध दप्तिी ११ खिदौ दैन्ये १२ दिौड् विचारे जितः १३ कृती वेष्टने १४ शिष्ल विशेषणे १५ विष्ल संचूर्णन १६ उभंजो भामर्दन १७ भुजो रक्षाशनयोः १८ तृह । हिंसने १९ हिसि । २० उन्दी वेदने २१ अंजू गतिव्यक्तिम्रक्षणेषु २२ तंचू संकाचन २३ अविजी भये २४ वृजी वर्जने २५ पृची संपर्चने एते इति रुधादयः भव करणाः शब्दे १३८ गुरी उधमने व मंवतः - वीडे - व्यायामे १४. जुषा प्रीतिसेवनयोः १४१ विजीडो भयचलनयोः १४२ लजीडो १४३ लसृजीको । १४४ वजोङ् संगे १४५ रभौङ् रामस्ये १४६ उप्ल तोङ् प्रीती स्तिा इति तुदादयः शविकरणाः विस्तार दाने ~~r more तनुञ् षणुञ् क्षणुञ् ) क्षिणुञ्ज ऋणुञ् तृणुञ् घृणुञ् हिसायां गतो अदने दप्तिौ वितः याचने बोधने रुधिों वनुङ् मनु ९ भिदिओं ३ छिदिशैं रिचिों विचिों शुदिों आवरणे विदारणे द्वेधीकरणे विरचने पृथग्भावे संप्रेक्षणे इति तनादय विकरणाः धवः -

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305