Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
शम्दावचंद्रिका | अ . ५। पा. ४ ।
गिभ्यश्च परस्यास्तेः षो भवति यकारादावजादौ निसोऽनासेवायां तपे ॥ ७९ ॥ निसः षो च परे । पादुःण्यात् । प्रादु पन्ति । निष्यात् । भवति-अनासेवायामर्थे सपतौ परे । निष्टप्तं हिनिति । अभिष्यात् । अभिषंति । प्रादुर्गेरिति किं ! रण्यं । निष्टता अरातयः । अनासेवायामिति . दधि स्यात् । यऽचीति किं ! अनुस्वः । अनुस्मः। किं ! निस्तपति सुवर्णो सुवर्णकारः।
निःसुवेः समातिस्वषोऽवः ॥ ७२ ॥ | निनद्याःस्नातेर्दाक्ष्ये ॥ ८० ॥ निनदीभ्यां निरादिभ्यः परयोः समसृत्योः स्वपेश्वावका- स्नातेः षो भवति दाक्ष्येऽनिष्णः दाने । नदीरस्य पो भवति । निःषमः । दुषमः । सुषमः। ष्णः प्रतरणे । कुशल इत्यर्थः । विषमः । निःषतिः । दुःभूतिः। सुषूतिः । विषू- *श्तेः स्नातं सूत्रे ॥८१।। प्रतेपरस्य स्नाते तिः । निःषुप्तः । दुःषुप्तः । सुषुप्तः । विषुप्तः। पो भवति सूत्रेऽर्थे । प्रतिष्णातं सूत्रं शुद्धामत्यर्थः। अव इति किं ! दुःस्वमः।
मतिस्नावमन्यत् । विकुशमीपरेः स्वलं ॥ ७३ ॥ एभ्यः स्नानं खौ ॥ ८२ ॥ प्रतेः स्वानस्य षो स्खलस्य षो भवति । विष्ठलं । कुष्ठलं | शमी- भवति सूत्रे खौ । पूतिष्णानं सूत्रमित्यर्थः । छलं । परिष्ठलं ।
खाविति किं ! प्रतिस्नान । करेगोत्र ॥ ७४॥ कपेः स्वलस्य षो भवति । *वर्णेऽभिनिष्टानः ॥ ८३ ॥ वर्णे खा अमिगोत्रेऽर्थे । कपिष्ठलं । गोत्रे इति किं ! कपिस्थलं निभ्यां स्तानस्य षो निपात्यः । भामिनिष्टानो
गोबांधभूमिसव्यापद्वित्रिकशकशकंजामंजि विसर्गः । अभिनिस्तानोऽन्यत्र । पुजिपरमेवहिर्दिव्यग्नेः स्थः॥७५ ॥ एभ्यः। *विष्टारश्छंदसि ॥८४॥ वेः परस्य स्तारस्य स्थस्य षो भवति । गोष्ठः । अंबष्ठः । आंबष्ठः षो निपात्यते छंदोऽर्थे खौ । विष्टार पंक्तिछंदः। भूमिष्ठः। सव्यष्ठः।अपष्ठः । द्विष्ठः। त्रिष्ठः । कुष्ठः। विस्तारोऽन्यत्र । शेकुष्ठः। शंकुष्ठः । अंगुष्ठः।मंजिष्ठः । पुंजिष्ठः । *वृक्षासने विष्टरः ॥८५॥ वेः परस्य तरस्य षो परमेष्ठः । वर्हिष्ठः । दिविष्ठः । अग्निष्ठः । निपात्यते वृक्षासनयोरर्थयोः। विष्टरो वृक्षः।विष्ट
*मष्ठोऽग्रगत् ॥ ७६ ॥ प्रात्परस्य स्थस्य पो रमासनं । विस्तरोभ्यः । निपात्यते अगत्यर्थे।प्रष्ठो गौः । पूस्थोऽन्यः ।। *गवियुधि स्थिरः॥८६॥गवि युधि इत्येताभ्यां
सुषामादिषु ॥७७॥ एषु वर्तमानस्य सका- स्थिरस्य पो भवति खौ। गविष्ठिरः। युधिष्ठिरः । रस्य षो भवति । सुषामा । विषामा । निःषामा। एत्यऽगः ॥८७॥ अगकारांतात्परस्य सकारनिषेधः । सुषंधि । परमेष्ठी । सुष्ठ्वित्यादि। स्य षो भवत्येकारे परतः खौ। वारिषेणः। श्रीषेणः।
मात्सुपस्न्ये ।। ७८ ॥ प्रात्परस्य सकारस्य | हरिषेणः।एतीति किं ! हरिसिंहः । भग इति वत्व स्यात् सुबंतात् विहिते तकारादौ त्ये परतः ।। किं विष्वक्सेनः । इण इति किं धर्मसेनाचार्य: सर्पिष्टा । सप्पिष्ट्वं । सप्पिष्टरं । वपुष्टमं ।। भावा ।। ८८ ॥ भवाचिनः शब्दात सकाचतुष्टयं । प्रादिति किगीस्तरा। धूसरा । सुप | रस्य पो वा भवति एकारे खौ । भरणिषेणः । इति कि ! मिंधुस्तरां । छिस्तरां । सादिग्रहणं | भरणिसेमः । रोहिणिषणः । रोहिणिसेनः । मग किं ! सप्पिस्सात् । त्य इति कि सपिस्तरति । इति किंमश्वयुक्सेनः ।।

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305