Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 293
________________ दिवादयः । सं. धुः अर्थः घः अर्थः अर्थः स्वप्ने अध्ययने अपनयने अप्रीती क्षरणे संराध्ये हिंसने च अदर्शने प्रीणने मोहने च जिघांसायां वैचिये लिहौञ् २९ दुह ३० मुह ३१ ष्णुह ३२ णिह ३३ असु आस्वादने ६८ ऊर्गुन् आच्छादने ६९ ष्टुञ् स्तुती व्यक्तायां वाचि इत्यदादयः उब्विकरणाः उगिरणे प्रीती क्षेपणे प्रयत्ने मोक्षणे ३४ यसु ३५ जसु धवः ३६ तसु । - क्षये ३७ दस १ दिनु ३८ वसु स्तंभे ३९ पृष क्रीडाजयेच्छापणियुतिगतिषु तंतुसंताने परिवेष्टने दाहे २ षिवु प्लष गुध ४१ न्युष प्रेरणे ४२ बिस ४३ कुस विभागे प्रेरणे श्लेषणे उत्सर्ग विकसन वुस arrm n rr vaars पुष्प तिम टिम ष्टीम आर्द्रभाव खंडने मुस ४६ मसी ४७ लुठ ४८ उच वीड लज्जायां गत्यां परिमाणे विलोडने समवाये शकने अधःपतने वृश कृश ५३ नितृष ५४ हष ५५ रुष वरणे तनूकरणे पिपासायां तुष्टी रोषे वृद्धावेव ताडने पुष्टी शोषणे तोषणे वितये आंतिगने मर्षणे गात्रप्रक्षरणे कोपे बुभुक्षणे शोधने डिप क्षपे १८ श्लिषौ १९ शको २० विदा २१ ऋध्यै २२ क्षुध्यै कुप क्रोधे व्याकुले च ( गुप विमोहने शुध्ये

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305