Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 253
________________ -1 देदिगि लिटि ॥१३४॥ सवस्य देश विवि मेल्हा मः ॥१४॥ गेः परस्य हो स्मात् लिटि परतः । भवदिम्ये । अवदिग्याते । भवति विवति । समयते । मम्मुखाते । समु. भवदिम्बिरे। पात् । अम्युड्यात् । मेसित मित्यते । "फादरे ॥१३५।। स्फादेः अतोऽवें लिख्येतेः॥१४७॥ यः परस्य एनेलिहियो भएप्स्यात् लिटि । सस्मरतुः । सस्मरुः । दध्व- भवति विकिति । उदियात् । समिवात् । मषिरतुः । दध्वसः । आरतुः । आरुः । स्सादीति, यात् । लिखीति कि समीयते। किंचिकतुः । चकः । ऋदतैरिति किं ! चिशि- दीश्यक ॥१४८ ॥ च्यौ मायकारे यतुः । चिक्षियुः। अगयकारे च परे दर्भिवात गोः । शुनीकरोति । ऋतः ॥१३६ ॥ ऋछतेः प्रकारांतानां पटूस्यात् । अमृशो भृशो भवति मृशावते । च लिख्येप भवति । मानर्छ । मानर्छतुः । चकरतः। चीयते । स्तूयते । चीयात् । स्तूयात् व्यक्तू इति चकरुः । जगरतुः । जगरुः ।। किं ! कुयं । गुयं । स्तुयात् । . . समांतो वा ॥१३७॥ एषां लिटि परत: रीऋतः।।१४९॥ ऋकारावस्य रीमति प्रो वा भवति । शश्रतुः, शशरतुः। दद्रतुः, च्च्यकृद्रे परतः । पित्रीमवति । मात्रीमवति । ददरतुः । पप्रतुः, पपरतुः ।। पित्रीयति । मात्रीयति । पित्रायते । जहीयते । केणः ॥१३८॥ अणः के परे प्रो भवति। सो- चेक्रीयते ।। मपकातंत्रिका । नदिका । अण इति कि ? नौका। रियग्लिशे ॥१५०॥ अकारांतस्य रिम् न कपि॥१३९॥कप्यणः प्रो न स्यात् ।बहुक्षी- भवति याक लिडिशे च परतः । क्रियते । रपाकः।बहुकुमारीकः । बहुबधूकः । बहुवामोरूकः। / क्रियात् । आद्रियते । आभियते। बाऽऽपः॥१४०॥ आपः प्रो भवति कपि परे स्कापदरस्करेप ॥१५॥स्फादेःस्रुवार्ज, वा । बहुखट्वकः । बहुखट्वाकः । तस्य ऋतोवैप भवति यम्लिको परतः। वर्षते। *नशोऽडीम् ॥ १४१ ॥ नशेरिम् भवति | स्मर्यते । अर्यते । ध्वर्यात् । स्मर्यात् । अर्थात् । मक परे । अनेशत् , अनशत् । अस्कुरिति किं ! संस्क्रियात् । व्यस्पदचोऽयुवायुम ॥१४२॥ एषां यसि ॥१५२॥ स्फादेः अतोऽश्च पकि अकारादयो भवत्याडि परे । अश्वत् । आस्थत्। एप् भवति । सास्मर्यते। दाध्वर्यते । सालयते । अपसत् । अबोचत् । अबोचतांवोचन् ।। दरेए ॥१४३॥ शेः ऋवर्णातानां चास्येप +यो नी हिंसायां ॥१५३॥ हंतेनी मवति स्यात् । आवर्शत् । आरत् । असरत् । हिंसाः यडि परेराजेम्नीयते शत्रून् । जंघन्यतेऽन्यत्र। शीगेगे ॥१४॥ श्रीकः एप भवति गे| ईमाध्मोः ॥१५४॥ त्रामा इत्येतयोरी परे । शेते । शयाते। शेरते। गइति किसशीतिः। भवति गरि परतः । बेत्रीयते । देनीयते । .. पिक्न्वियङ् ॥१४५॥ यकारादौ विकति अस्याश्च्यौ ॥१५५॥अवांतस्थ शिराहतपरे शकिः अयङ् स्यात् । शय्यते । शाशाय्यते। स्य ई भवति चौ परे । शुक्रीभवति । शुशीगीति किं : शिश्ये । क्तिीति किं शेयं । करोति।शुक्लीस्यात् । मालीस्यात् । अमेरिति कि

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305