Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 276
________________ २२. सनातनजनमंथमालायां । Meroesear भवति झाशि परतः । बोद्धा । बोर्बु । बोद्धव्यं ।। परस्वं स्यात् । विपुलता। भवरलता। भवॉस्कपटः। अबुद्ध । अनुदाः । लब्धा । लब्धव्यं । अलब्ध। स्थास्तंभोः पूर्वस्योदः॥१६३॥ उदःपरयो। अलब्धाः । दोग्धा । दोग्धुं । दोग्धव्यं । मशीति स्थास्तंभो सकाराषोः पूर्वस्य स्व स्यात् । उत्थाता। कि दध्महे । उत्यातुं । उत्थातव्यं । उमिता । उद्यमितुं । चर्खरि ॥१५५॥ मला खरि परे चर् स्यात् । उत्तमितव्यं । सादिग्रहणं किं ! उतिष्ठति । भेला । भेतुं । भेतव्यं । लप्स्यते । मधुलिट् | प्रयोहः ॥ १६४ ॥ यः पवांवासरस्व चरति । स्वरीति किं ! भज्यते। हकारस्य पूर्वस्वं भवति । सुवाम्पसति । कोणोऽयऽनाह चादेः ॥१५७॥असे वर्त- | वाम्हलति । अजालौ । अज्हलौ । षड्ढलानि । मानस्याणो वा सो भवति दिसंझं अनार पद हानि । तवितं । तदहितं । ककुम्भासः । चादींश्च त्यक्त्वा । सामें साम । खट्वाँ खट्वा । ककुम्हासः । अय इति किं ! पार हसति । दधि दधि मधु मधु । अण इति किं ! कर्तृ । अद्य- अत्रेऽसि ॥ १६५॥ प्रयापरस्य कारस्य नाङ्चादेरिति किं ! मुनी । किमु । आवर्जनं छो भवत्यमि परतः । षड्यामाः । षट्श्याकिं पाटलिपुत्रादी। माः। वाक्छूरः वाक्शूरः । तच्छेवतं । तत्श्वेतं । ख्शः शो य् ॥१५८॥ रूशानःशकारस्य यो ककुछेतं । ककुपश्वेतं । तच्छ्लोकः। तच्लोकः वा भवति । आख्याता । आख्शाता। आख्यातुं। अमीति किं ! त्वक् श्च्यातति । भारूशातुं । आख्यातव्यं । आख्शातव्यं । हलो यमो यमि खं ॥ १६६ ॥ हलः यय्यऽम्परं स्वं ॥१५९॥ याय परत:-- अं ग मा म भनि। आ इत्यनुस्वारः परस्य खं भवति । शक्तिः अश्चितः।। इत्यत्र द्वौ यकारौ द्वित्वजस्तृतीयः मध्यमस्य खं। हिण्डितः । शान्तः । कम्यते । आदित्याः-आदित्यः। अपत्यार्थे देवतार्थेऽपि वा नुक्पदांतस्य ॥१६०॥ नुकः पदांतस्यानु दातस्यानु ण्यत्ये च मध्यमस्य मध्यमयोर्वा खं । हल इति किं: स्वारस्य च परस्वं वा स्याद् ययि परतः। चम्यते अन्नं । यम इति किं ? यज्ञः। यमीति किंशा । बम्भण्यते । बंभण्यते।सँय्यतः । संयतः । सव्वत्सरः । संवत्सरः। तल्लोकं । तलोकं । त्वकरोषि । त्वं झरो झरि स्खे ॥ १६७॥ हल: परस्य सरः करोषि । त्वञ्चरसि । त्वं चरसि । त्वण्टीकसे । स्वे झरि परतः खं भवति । भित्ता । प्रत्तो । स्व टीकसे । त्वन्तरसि । त्वंतरसि । त्वं पचसि। प्रत्तं । महत्तः । मरुत्तः । अर इति किं ? प्राोत्। त्वपचसि । स्व इति किं ! ता । हिब्ल्यिन ॥१६१।। हकारे व ल य म न परे | चतुष्टयं समंतभद्रस्य ॥ १६८॥ मयो ह परतः-पदांतानुस्वारस्यैषामेव स्वा व ल य म ना | इत्यादिसूत्रचतुष्टयं समंतभद्राचार्य्यमतेन भवति वा भवंति । किंव्यति । कियते । कि- नान्येषामिति विकल्पः तथा चोदाहृतं । लहादयति । किंडादयति । किराय: । किंमः ।। समाप्तः चतुर्थपादः । किम्बलयति । किमलयति । किन्हुते । किन्हते इति जैनेंद्रव्याकरणे शब्दार्णवचंद्रिकाया तोळ ॥१६२॥ तवर्गस्य लकारे परतः वृत्तौ पश्चमोऽध्यायः ।

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305