Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
बतिः
शब्दार्णवचाद्रका । . ५.पा. २ । लिजस्येति किं त्रिमिःशाणैःक्रीतं त्रैशाणारे कुलज- आद्रौणिकः । अर्द्धमौष्टिकं । आईमौष्टिकं । प्रयोजनमस्य कुलिजिको असाविति किम्पंचलो- अनत इति किम् अर्द्धप्राथिकः । आईप्राषिक:। हित्यः परिमाणमस्य पांचलोहितिकम् । प्राद्वाहणस्य रे ॥ ३२ ॥ प्रशब्दात् वाह
हसिधुभगे द्वयोः ॥ २३ ॥ एषु परत: णस्य ढत्ये ऐन्भवति भादेस्तु वा प्रवाहणस्याद्वयोः पदयो ऐप स्वात् । मुहृदयस्येदं सौहाई।। पत्यं प्रवाहणेयः । प्रावाहणेयः । परमसिंधुषु भवः पारमसैंधवः। सौभाग्योदौभाग्यं । ढस्य ॥ ३३ ॥ ढत्यांतस्य प्राद्वाहणस्य ऐप
अनुशतिकादनि॥२४॥ एषां द्वयो पदयोः भवत्यादेन्तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेविः। आदेरचः ऐप्स्यात् । अनुशात्तिकस्यापत्यं भानु- | पावाहणेयिः ।। शातिकः । भानुहौडिः । इहलोके भवः-ऐह- नमः क्षेत्रकुशलचपलनिपुणेश्वरशचे लौकिकः । पारलौकिकः ।
॥३४॥ नत्रः परेषां क्षेत्रज्ञादनिामचामादरचः ऐब ___ + राजपौरुष्य ॥ २५ ॥ राजपुरुषशब्दात् भवत्यादेस्तु वा दृति णिति परतः आक्षैश्याअझैव्यणि द्वयोरैन्निपात्यते । राजपौरुष्यं । व्यणीति | त्रयोअकुशलस्येदं अकौशलं । आकौशलं। आचाकि ? राजपुरुषस्यापत्यं राजपुरुषायणिः। पलं अचापलं । अनैपुणं । आनैपुणं । अनश्वर्य ।
*देवतानां नि ॥२६॥ देवतार्थानां डान्वि- आनैश्वर्य । अशौच । आशौच । सांतात त्यो षये द्वयोरैप्स्यात् । आमिवारुणः। आग्निसौमः। त्पत्तौ-आयथातथ्यं आयथापुर्य । त्यांताडानीति किम् ? स्कांदाविशाखः।। त्सविधौ-अयाथातथ्यं । अयायापुर्यमित्यपि सिद्धा
नेद्रवरुणस्यात् ॥ २७ ॥ अवाणीतादिंद्र- प्रस्तोऽणी ॥ ३५ ॥ तेस्तो भवति वरुणयोरैन्न स्यात् । आग्नेंद्रः । ऐंद्रावरुणः। णनि वर्जिते णिति परतः। घातयति । घातकः। भादिति किम् ? ऐंद्राग्नः । आग्निवारुणः ।। सर्वघाती। घातं घातं घातो वर्तते । अणश्राविति
प्राग्नगरे।।२८॥ प्राचां देशे नगरे द्यौ द्वयोः किम् ? जघान । अघानि । पदयोरेन्भवति । विराटनगरे भवः वैराटनागरः। आतो णश औ॥३६॥ आत: परस्य णशः सौमनागरः । पांडुनागरः । प्रागिति किं ! औत्वं स्यात् । पपौ । ययौ । तस्थौ । मालवनगरः।
| कृऔ युक् ॥३७॥ आतो पुगागमो भवति जंगलधेनुवलजे ॥ २९ ॥ जंगलादिषु कृति णिति नौ च परे । दायकः।धायकः। अधुषु पूर्वपदस्यैब्भवति । कुरुंजगले भवः कौरु । दायि । भधायि । कृञाविति किं ! ज्ञा देवता जंगलः कौरुजांगलः। वैश्वधेनवः । सौवर्णबलजः। अस्य ज्ञः।।
चायोः ॥ ३० ॥ जंगलादे?; ऐन्भवति।। नमोऽकम्बम्यम्रम्नमाम्चमः॥३८॥मांतस्य कौरुजंगलः । कोरुजांगलः । वैश्वधेनवः । कमादिवर्जितस्य कृति णिति औ च ऐन स्यात्वैश्वर्धेनवः । सौवर्णकालजः । सौवर्णवलजः। शमः । शमकः । अशमि । दमः । दमकः। ' परिमाणस्यानतो द्वादेः ॥३१॥ अर्धा- अदमि । तमः । तमकः। अतमि । शमी । बमी।। त्परस्य परिमाणस्यानकारस्पब्भवति आदेः | तमी । अकमादेरिति किं ! कामः । कामकः । पदस्य तुका । अर्बद्रोणं पचति अर्द्धनौणिका बामः । वामकः । मामः। वामकः समः शमकः ।

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305