Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
१६८
सनातन जनप्रथमालायाँ
आत्वं स्यात् । सिषासति । झलीति किं ? जिजनिषते । सिसनिषति । चिखनिषति ।
ये वा ॥ ४७ ॥ तेषां यकारे कित्यात्वं बा स्यात् । जायते । जन्यते । जाजायते । जंजन्यते । सायते । सन्यते । सासायते । संसम्यते खायते । खन्यते । चास्वायते । चखन्यते ।
aas || ४८ ॥ तनोतेर्यकि आत्वं वा स्यात् । तायते । तन्यते ।
सनः तिचि खं च ॥ ४९ ॥ सनः लमाश्च या स्यात् किचि परतः । सतिः सातिः संतिः ।
अगे || ५० || भगे इत्ययमाधिकारो ज्ञेयः । क्ष्मति - हलो यः । वेविदिता । चेदिता । अग इति किं ? बेभिद्यते । चेतेि 1
/
*
1
* भ्रस्जर || ५१ || अस्जे: फेसकारयो - रगेऽर्भवति वा । भूष्टा । भष् । अष्टुं । भर्छु मष्टव्यं । भ्रष्टव्यं । भर्जनं । श्रज्जनं । भर्गः भ्रज्ज: *दरिद्रः स्वं लुङि ।। ५२ ।। दरिद्रातः खं या स्यात लुङि परत: । अदरिद्रात् । अदरिद्रासात् !
अस्सन्ण्ण्ण्वने || ५३ || दरिद्वार ख स्यात् सकारादिसनं वुणं वं अनटं च विहाय दरिद्र्यात् । दरिद्र्यते । अम्सनवुण्व्वने इति किं ? दिदरिद्रासति । दरिद्रायको व्रजति । दरिद्रायकः । इरिद्राणं । सकारादिविशेषणं सनः किं ? दिदरिद्रिषति ज्ञापकमिदमेव दरिद्रातेः सनीविकल्पस्य ।
[ जैनेंद्र --
दृषयिता । दृषदितुं । दृवचितुं । दृषदितव्यं । चितव्यं ।
हलो यः ।। ५४ ।। हल: परस्य यकारस्य खं भवत्यगे परतः । बेभिदिता । बेभिदितुं । बेभिदितव्यं । मरीसृजिता । मरीमृजक: । हल इति किं ? कंडूयिता । लोलूयिता ।
बा क्यः ॥ ५५ ॥ हलः क्यचक्योः खं वा स्यात् भगे परतः । समिधिता । समिध्यिता । समिधितुं । समिध्मितुं । दृषदिता ।
* अतः ॥ ५६ ॥ अकारांतस्य स्वं भवत्यगे परतः । चिकीर्षिता । चिकीर्षितुं । चिकीर्षि तव्यं । प्रचिकी
णेः ॥ ५७ ॥ णेः स्वं भवत्यये परतः । अततक्षत् । कार्यते । कारणं । कारकः ।
I
ते सेटि ॥ ५८ ॥ तसंज्ञके सेटि परे णेः खं भवति अगे परतः । कारितः । कारितवान् । हारितः । हारितवान् । गणितं । लक्षितं । नियमार्थोऽयं योगः त एव सेटि नान्यस्मिन् । कारयिता । हारयिता । *नामंताल्वाय्येनौ ॥ ५९ ॥ भमादिषु परतो णेः खं न स्यात् । कारयांचकार । हारयांचकार । गंडयतः । मंडयंतः । स्पृहयालुः । महयाय्यः । स्तनयित्नुः । गदयित्नुः । ये पूर्वात् ॥ ६० ॥ धिपूर्वादवर्णाद् परस्य णेरयादेशो भवति प्ये परतः प्रकथय । प्रशमय्य । प्रबेभिदय्य । प्य इति किं ? प्रचेभिदितः । धिपूर्वादिति किं ? प्रति
पाद्य गतः ।
वाऽऽपः || ६१ || आपः परस्य णेरय भवति वा प्ये परे । प्रापय्य । प्राप्य ।
दः ॥ ६२ ॥ क्षेः ये परे दीर्भवति । प्रक्षीय । परिक्षीय ।
तेऽण्ये || ६३ ॥ अण्यार्थे तसंज्ञे दर्भवति । क्षीणो देवदत्तः । अक्षीणो यज्ञदत्तः । अण्य इति किं ? क्षितमस्य ।
दैन्याक्रोशे ॥ ६४ ॥ क्षेर्वा दीर्भवति दैन्ये आकोशे च तेऽव्ये परतः । क्षितोऽयं । क्षीणोऽयं । क्षितोऽसि जास्म । क्षीणोऽसि जास्म । *सिस्यसीयुट्तासां को ग्रहाज्हरशी विट् ॥

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305