Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
सं. धुः
६६४ अण
६६५ रण
६६६ वण
६६७ मण
६६८ कण
६६९ बण
६७० भण
६७१ भ्रण
६७२ कण
६७२ धण
६७४ ध्वण
६७५ धण
६७६ व्रण
६७७ स्तन
६७८ वन
६८९ वन ६८० षण
६८१ ओट
६८२ शोण
६८३ श्रोण ६८४ श्लो
६८५ पैट
६८६ कनी
६८७ अम
६८८ णमौ
६८९ क्रम
६९० मट ६९१ कील ६९२ मध्य
६९३ सूक्ष् ६९४ ई ६९५ सू
६९६ हय
६९७ हय्य
-
}
६९८ चुच्ची
६९९ अल
अर्थः
शब्दे
संभक्तौ
अपनयने
वर्णगत्योः
}संघाते
गीतप्रेरणश्लेषणेषु
दीप्तिकांतिगतिषु
गीतभक्तिशब्देषु
प्रवे
पादविक्षेपे
बंधने
ईर्ष्यार्थाः
गतिक्लात्योः
अभिषवे
भूषण पर्याप्तवारण
जैनेंद्रधातुपाठे
सं. धुः
७००, दल ७०१ त्रिफल
७०२ मील
७०३ स्मील ७०४ क्ष्मील
७०५ पील
७०६ नील
७०७ शील
७०८ कूल
७०९ शूल
७१० तूल
७११ पूल
७१२ मूल
७१३ फल
७१४ फुल्ल
७१५ चुल्ल
७१६ चिल्ल
७१७ वेल्ल
७१८ वेल
७१९ केल
७२० खेल
७२१ ल
७२२ ल
७२३ स्खल
७२४ स्वल
७२५ गल ७२६ च
७२७ श्वल
}
}
७२८ श्वल
७२९ खोल
७३० धो
७३१ स्सर
७३२ कमर
}
अर्थ:
विशरणे
निमेषणे
प्रतिष्टभे
वर्णे
समाधौ
आवरणे
रुजायां
निष्कर्षे
संघाते
प्रतिष्ठायां
निष्पत्तौ
विकसने
भावकरणे
शैथिल्ये
चलने
सं
अदने
आगम
गतिप्रतिघाते
गतिचातुर्ये
छद्मगतौ
हूर्छ

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305